SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपणी टी० अ० १९ पुण्डरीक कडरीकचरित्रम् ७३७ समयमुल्लडू-य प्राप्तम्, अरस विरस शीतरूक्ष पान भोजनम् ' आहारियस्स आहारितस्य सत पूर्वरात्रापररान कालसमये 'धम्मजागरियं जागरमाणस्स ' धर्म जागारिका जाग्रत = धर्मचिन्तनार्थ जागरणा कुर्वतः स आहारो नो सम्यक् परिणमति=तो परिपाक गच्छति । ततः खलु तस्य पुण्डरीकस्य अनगारस्य शरीरे वेदना प्रादुर्भूता ' उज्जला जान दुरहियासा ' उज्ज्वला यावत् दूरविसह्या, एपा व्याख्यापूर्ववत्, तथा स पुण्डरीकोsनगार पितज्वरपरिगतशरीरो दाहव्युत्क्रान्तिकः=दाहज्नरसमाकुलचापि विहरति । ततः खलु स पुण्डरीकोऽनगार 'अस्थामे अस्थामा = शक्तिरहित, अचल = शारीरिकनलरहितः, ' अवीरिए ' अवीर्यः = उत्साहरहितः, अपुरुपकारपराक्रमः = पुरुषार्थपराक्रमरहित: ' करयल जान ' करतल यावत् = करतलपरिगृहीतं दगनख मस्तके अञ्जलि कृत्वा एवमवादीत्-नमोऽस्तु खलु अद्भ्यो यावत्समाप्तेभ्यः = मोक्ष गतेभ्यः, नमोस्तु खलु स्थविरेभ्यो भगवद्द्भ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि च खलु मया स्थविराणा भोयण आहारियस समाणस्स पुव्यरत्तावरत्तकालसमयसि धम्मजागरिय जागरमाणस्स से आहारे णो सम्मं परिणमई ) उस तरह उन पुडरीक अनगार का कालातिक्रम में खाया हुआ वह अरस, चिरस, शीत, रूक्ष, पानभोजन रात्रि के मध्यभाग में धर्मचिन्तन निमित्त जागरण करने के कारण अच्छी तरह से नहीं पचता था (तएण तस्सं पुडंरीयस्स अणगारस्स सरीरगसि वेपणा पाउन्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहबक्कतिए बिहरड, तएण से पुडरीए अणगारे अत्थामे, अगले, अवीरिए अपुरिसक्कारपरिक्कमे कॅरयल जाव, एव वयासी - णमोत्थूण अरिहताण जाव सपत्ताण णमोत्थूण राण भगवताण मम वम्मायरियाण धम्मोचएसयाण पुव्विपि यं ण मए लुक्स पाणभोयण आहारियस समाणस्स पुव्वरत्तविरत्तकालासमय सि वम्मजाग रिय जागरमाणस्स से आहारे णो सम्म परिणम ) આ પ્રમાણે તે પુરરીક અનગારને કાળાતિક્રમથી વિરસ, ગીત, રૂક્ષ પાન આહારનુ રાત્રિના મધ્ય ભાગમાં કરેલા જાગરણને લીધે સારી રાતે પાચન થતુ ન હતું કરેલે તે અરસ, ધર્મચિંતન માટે 1 (तरण तस्स पुडरीयरस अणगोरस्स सरीरगसि वेयणा पाउन्भूया उज्जला आव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्कतिर विहरइ, तरण से पुडरीए अणगारे अत्या मे, अबले, अवीरिए अपुरिसकारपरिकमे करयल जात्र, एव पोत्थन अरिह ताण जाव सरत्ताण येराण भगन ताण मम वम्मायरियाण
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy