SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ अनगारधामृतयपिणी टी० अ० १९ पुण्डरीक कंडरीकचरित्रम् ४७ समयमुल्लड-य प्राप्तम् , अरस विरस शीतरूक्ष पान भोजनम् ' आहारियस्स' आहारितस्य सत पूर्वरात्रापररात्रकालसमये ' धम्मजागरियं जागरमाणस्स ' धर्म जागारिका जाग्रत धर्मचिन्तनाथ जागरणा कुतः स आहारो नो सम्यक् परिणमति-नो परिपाक गच्छति । ततः खलु तस्य पुण्डरीकस्य अनगारस्य शरीरे वेदना प्रादुर्भूता ' उज्जला जार दुरहियासा' उज्ज्वला यावत् दुरविसह्या, एपा व्याख्यापूर्ववत् , तथा स पुण्डरीकोऽनगारः पितज्वरपरिगतशरीरो दाहव्युत्क्रान्तिका दाहज्वरसमाकुलश्चापि विहरति । तत. खलु स पुण्डरीकोऽनगार 'अस्थामे' अस्थामा गक्तिरहितः, अबल =शारीरिकालरहितः, 'अवीरिए' अवीर्यः उत्साहरहितः, अपुरुपकारपराक्रमः-पुरुषार्थपराक्रमरहितः 'करयल जार' करतल यावत् करतलपरिगृहीतं दशनख मस्तके अञ्जलिं कृत्वा एवमवादीत्-नमोऽस्तु खलु अद्भ्यो यावत्सप्राप्तेभ्यः मोक्ष गतेभ्यः, नमोस्तु खलु स्थविरेभ्यो भगवद्भ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि च खलु मया स्थविराणा भोयण आहारियस समाणस्स पुव्वरत्तावरत्तकालसमयसि धम्मजा गरिय जागरमाणस्स से आहारे णो सम्मं परिणमइ) इस तरह उन पुडरीक अनगार का कालातिकम ने खाया हुआ वह अरस, विरस, शीत, रूक्ष, पानभोजन रात्रि के मध्यभाग में धर्मचिन्तन निमित्त जाग रण करने के कारण अच्छी तरह से नहीं पचता था (तएण तस्स पुडेरीयस्स अणगारस्स सरीरगसि वेपणा पाउन्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवस्कतिए विहरड, तएण से पुडीए अणगारे अस्थामे, अरले, अवीरिए अपुरिसक्कारपरिक्कमे करयल जाव, एव वयासी-मोत्युण अरिहताण जाव सपत्ताण णमोत्थुण थेराण भगवताण मम यम्मायरियाण धम्मोवएसयाण पुब्धि पि य ण मए लुक्स पाणभोयण आहारियस समाणस पुव्यरत्तोवरत्तकालासमय सि धम्मजाग रिय जागरमाणस्स से आहारे णो सम्म परिणम) આ પ્રમાણે તે પુડરીક અનગારને કાળાતિક્રમથી કરે તે અરસ, વિરસ, શીત, રૂક્ષે પાન આહારનુ રાત્રિના મધ્ય ભાગમા ધર્મચિંતન માટે કરેલા જાગરણને લીધે સારી રીતે પાચન થતુ ન હતું (तरण तस्स पुडरीयस्त्र अणगोरस्स सरीरगसि वेयणा पाउ भूया उज्जला गाव दुरहियासा, पित्तज्जरपरिंगयसरीरे दाहवकतिए विहरइ, तएण से पुडरीए अणगारे अत्यामे, अपले, अवीरिए अपुरिसझारपरिषमे फरयल जाव, एव षयासी-णमोत्युग अरिह ताण जाव साताण थैराण भगर ताण मम यम्मायरियाण
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy