SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक - फडरीकवरित्रम् ७२७ अयुपपन्नः = सर्वधा आसक्तः सन् नो शक्नोति पुण्डरोके राजानमापृच्छय' पहिया ' बहि ' अभुज्जएण ' अभ्युद्यतेन = उग्रविहारेण खलु विहर्तुम्, किन्तु 'तत्येव ' तत्रैव = यानशालायामेव 'ओसो ' अवसन्नः, शिथि साधुसमाचारवान् जातः । तत खलु स पुण्डरीको राजा 'इमी से कहाए' अस्या, कथायाः कण्डरीकोऽनगारोSवसन्नो जात: ' इति वृत्तान्तस्य लन्धार्थः सन् स्नातः ' अतेउरपरियालसपरिबुडे' अन्तःपुरपरिवारसपरिटतः यचैव कण्डरीकोऽनगारस्तत्रैव उपागच्छति, उपागत्य, कण्डरीक त्रिः कृल आदक्षिण प्रदक्षिण करोति, कृत्वा, वन्दते नमस्यति, वन्दित्वा नमस्त्विामवादीत् - धन्योऽसि खलु ल हे देवानुप्रिय । यतस्तम् ' कपडे ' कृतार्थः = विडितजीवनकृत्य कपपुन्ने' कृतपुण्यः = विनिमयनित नेपः । पुनः सुद्धे ' सुलग्य= सुष्ठुतया प्राप्त खलु हे देवानुप्रिय ! 'वत्र' या 'माणुस्सए मानुष्यक = मनुष्यसम्बन्धि, 'जम्मजीवियफळे ' जन्मजीवितफलम् - जन्म , 6 ' , - -गृद्ध बन गये ग्रथित - रसास्वाद मे निगद्धमानसवाले हो गये, और अध्युपपन्न बन गये - अर्थात् सर्वथा आसक्त बन गये कि वहां से वाहिर उग्र बिहार करने के लिये उनका मन ही नही हुआ-अतः उन्हो ने पुडरीक नरेश से विहार करने की कोई बात ही नही पूछी किन्तु ( तत्थेव - ओसन्ने जाए ) वही पर वे रहते २ शिथिल साधुसमाचारीवाले न गये । (तरण से पोंडरीए इमीसे कहाए लट्ठे समाणे पहाए अं उरपरियालस परिबुडे राया जेणेव कडरीत अणगारे तेणेव उवागच्छह, उचागच्छत्ता कडरीय अणगार सिक्खुत्ती आयाहिण पयाहिण करेश, करिता वद, मह, वदित्ता णमसित्ता एव वयासी - धन्नेसिंण तुम देवापिया | कत्थे कयपुन्ने कलक्खणे मुलद्रेण देवाणुप्पिया। तब माणुस्सजन्मजीवियफले जेण तुम रज्ज च जाव अउर चावि छडइत्ता એકદમ આસક્ત તૈય ર્ થયા સવાળા થઇ ગયા અને અણુપપન બની ગયા એટલે કે તે થઇ ગયા કે ત્યાી બહાર ઉગ્ન વિહાર કરવા માટે પણ તે નહિ એથી તેમણે પુડરીક રાજ્યને વિહાર કરવાની ખાખતમા કઈજ પૂછ્યુ नहि ] ( तत्थेव ओसन्ने जाए ) त्या ता रहेता तेथे। शिथिल साधु સમાચારી થઇ ગયા એટલે કે સાધુઓના આચારમા તેએ શિથિન થઇ ગયા (तरण से पोंडरीए इमीसे कहाए लद्धडे समाणे पहाए अतेउरपरियालसपरिबुडेराया जेणेन कडरीए अणगारे तेणे उत्रागच्छड, उवागच्छित्ता कडरीय अणगार सिक्खुतो आयाहिण पाहण करे, करिता पद णमस, बदित्ता णमसिता एव वयासी-जन्नेसि ण तुम देवशुपिया ! कयत्ये कयपुन्ने कलक्खणे
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy