SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतयपिणी टी० अ० १९ पुडरीक-फडरीकचरित्रम् ७३ टीका-'तरण तस्स ' इत्यादि । तत खलु तम्य कण्डरीकस्य अनगारस्य तैः । अतेहि य ' अन्तैश्व-बल्लचणकादिभि , ' पतेहि य' मान्तैश्च पर्युपिते., नीरसैः सादपर्जितैर्वा अशनादिभिः यथा शैलकस्य राजस्तथा ऽस्याऽपितथाविवमाहार कुर्वतो यावत्प्रकृतिमकुमारकस्य सुयोपचितस्य शरीरे वेदना प्रादुर्भूता, कीहशीत्साह - उज्ज्वला यावद् दुरधिसया = सोदुमशक्या पुन सुखलेशरहिता कण्डरीकः ‘दाहनकत्तिए ' दाहव्युत्लान्तिक दाहस्य गरीरसन्तापरूपरोगस्य व्युत्क्रान्ति =उत्पत्तिर्यस्यासी दाहव्युत्क्रान्तिक =करचरणादिज्वलनवान् चापि विहरति । तत खलु स्थपिरा धन्यदा कदाचित् यसैव पुण्डरीकिणी नगरी ताव उपागन्छन्ति, उपागत्य, नलिनीवने समवस्ताः । पुण्डरीस्तदर्शना स्वभवना 'तएण तम्स कउरीयस्स' इत्यादि। टीकार्थ-(तएण) इसके पाद (तस्स कडरीयस्त अणगास्स तेहिं अतेहिं पतेहिं य जहासेलगस्स जाब दारवक्कतिए यावि विहरइ) उस कडरीक अनगारके बल्लचणक आदि रूप अन्ताहार करनेसे तथा पर्युपित अथवा नी रस आहाररूप प्रान्तोहार करनेसे शैलक राजर्षिकी तरह प्रकृतिसे सुकुमार सुखोपचित होने के कारण शरीर में वेदना उत्पन्न हो गई । जो उज्ज्वला एव सोढुमशक्या थी । इस तरह शरीर सन्तापरूप रोग की उत्पति से वे कडरीक अनगार कर चरण आदि में जलन होने के कारण सुख के लेश से भी वर्जित हो गये। (हाण थेग अन्नया कयाह जेणेव पोडरिगिणी तेणेव उवागच्छह, उवागघिउत्ता णलिणिवणे समोसढा पोडरीए तपण तस्म कडरीयास इत्यादि सायं-(तएण) त्या२५४ी, (तस्स कडरीयस्स आगगारस्स तेहि अतेहिं पतेहि य जहा सेलगस्स नाव दाहवक्कतिए यानि विहरड) તે કંડરીક અનગારના શરીરમાં લલચણક વગેરે રૂપ અ તાહાર કરવાથી તેમજ પર્યત અથવા નીરસ આહાર રૂપ પ્રાન્તાહાર કરવાથી રિવર રાજર્વિની જેમ પ્રકૃતિથી સુકુમાર અને સુચિત હવા બદલ વેદના ત્પન્ન થઈ ગઈ તે વેદના અત્યંત ઉગ્ર અને અસહ્ય હતી આ પ્રમાણે શરીર સતાપ રૂપ રોગની ઉપત્તિથી તે કડક અનગાર હાથ પગમાં બળતરાને લીધે થોડી સુખશાતિ પણ મેળવી શક્યા નહિ (तएण थेरा अन्नया कयाइ जेणेव पोडरिगिणी तेणेव उवागन्छइ, उवाग च्छित्ता णलिणिवणे ममोसहा पोंडरीए निगाए धम्म मुणेड, तएण पौडरीए राया
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy