SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतपिणी टी० अ० १९ पुडरीफ-कंडरीकचरित्रम् ७१७ इति तद् वचन श्रुत्वा ते स्थविरा' पोचु. ' अहासह देवाणुप्पिया' यथासुख है देवानुप्रिया । हे देवानुप्रिय ! यथा तव सुखकर भवेत् तथा कुरु । ततः खलु स कण्डरीको यावत् स्थविरान् चन्दते नमस्यति, पन्दित्वा नमस्यित्वा स्थविराणामन्तिका-ममीपात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य, तमेव 'चाउग्घट' चतुघण्ट-चतस्रो घण्टा यस्मिन् स तम्घण्टा चतुष्टयोपेतम् अवरथ दूरोहति, यारद प्रत्यबरोहति-स्थादवतरति । अवतरणानन्तर यौव पुण्डरीको राजा तत्रैव उपाग च्छति, ' करयल जाव' करतल यावत् करतलपरिगृहीत शिर आवत्तं दशनख मस्तकेजलिं कृत्वा पुण्डरीकमेवमवादोत्-एव खलु हे देवानुपिय ! मया स्थवि राणामन्तिके यावद् रर्मों निशान्त =श्रुत', स धर्मः स्थविरमोक्तो धर्मः यावत् अभिरुचित । तत् खलु हे देवानुप्रिय । 'जाव पन्नात्तए ' यावत् अजितुम्हे देवानुप्रियाः ! भवद्भिरभ्यनुज्ञातो स्थविराणामन्ति के मनजितुमिच्छामीतिभावः। देवानुप्रियो आप जैसा कहते है-वह पैसा ही है-मेरी भावना उसे सुनकर सयम लेने की हो गई है-अतः सयम धारण करने के पहिले मैं पुडरीक राजा से इस विपय में पूछ आता है उसके बाद सयम धारणे करना चाहता हूँ। इस प्रकार उसके वचन सुनकर उन स्थविरों ने उससे कहा-हे देवानुप्रिय ! तुम्हे जैसे सुख हो-तुम वैसा करो-इसके याद कडरीक ने स्थविरों को वदना की-नमस्कार किया और वदना नमस्कारकर वह उनके पास से चला आया (पडिनिक्खमित्ता) आकर के (तमेवचाउग्घट आसरह दुरुहर, जाव पचोरुहइ, जेणेव पुडरीए राया तेणेव उवागच्छद, करयल जाव पुडरीय एव वयासी एव खलु देवाणुप्पिया ! मए थेराण अतिए जाव धम्मे निसते से धम्मे जाव अभिरुइए હે દેવાનુપ્રિયે ! તમે જેમ કહે છે તે ખરેખર તેમ છે આ બધું સાંભળીને સયમ ગ્રહણ કરવાની મારી ઈચ્છા થઈ ગઈ છે એટલા માટે સયમ ધારણ કરતા પહેલા હું પુડરીક રાજાને આ વિષે પૂછી આવું છું ત્યારપછી હુ સંયમ ધારણ કરવા ચાહુ છુ આ પ્રમાણે તેના વચને સાભળીને તે સ્થવિરોએ તેને કહ્યું કે હે દેવાનુપ્રિય ! તમને જેમાં સુખ મળે તેમ કરે ત્યારપછી ડડરીકે સ્થવિરને વદન તેમજ નમસ્કાર કરીને તે તેમની પાસેથી આવી રહ્યો (पडिनिस्समित्ता) मावान, (तमेव चाउग्घट आसरह दुरुहड, जाव पचोरुहइ, जेणेव पुडरीए राया सेणेव उवागच्छइ, करयल पुडरीय एस क्यासी एव ग्खलु देवाणुप्पिया ! मए राण अतिए जाव धम्मे निसते से धम्मे जाव अभिरूइए-वण्ण देवाणुप्पिया !
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy