SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Goe भाताधर्मकथा निर्मलत्वात् , ' पत्गे' पत्यम् आरोग्यजनकन्नात् , 'जन्चे' जा-यम् उत्तमगुणयत्वात् , ' तणु ' तनु-भारेण शुफ पारस्यात् , ' फलिट गाभे' स्फटिकपर्णाभ-स्फटिकमणिपर्णतत्य वर्णन-उपेनम् ५ = प्रशस्तपर्णगन्धरसम्पगैर्युक्तम् 'आसायणिज्जे ' आस्वाहनीयम् आम्बादयोग्य यापन् मद्रिय गात्रमहादनीय जातम् । तत' खलु मुद्रिरमात्यो यार तद् उदकरत्न नयोपागन्छति, उपागत्य करतले इस्ततले गृहीत्वा तद ' जागाण्ड' आम्नान्यति आम्याय वद् उदकरत्न वर्णेनोपपेतम् ४ वर्णादपपेतम् - आम्मानीय यावत् सन्द्रियगान चुके तर वह परियोदक उदकरत्न श्रेष्ठल रूप परिणमित हो गया। (अच्छे पत्ये जच्चे तणुए फलिण्णाभ वण्णेण उचवेय४आमायणिज्जे जाव सञ्चिदियगायपल्टायणिज्जे) वर उढकरत्न निर्मल होने से पिल कुल स्वच्छ हो गया आरोग्य जनक होने से पथ्य रूप बन गया उत्तम गुणवाला होने से श्रेष्ठ दिग्गनेलगा शीघ्र पचने के योग्य हो जाने के कारण भार मे वह पटत हलका हो गया, और स्फटिकमणि के वर्ण समान वर्ण से युक्त हो गया। इसके वर्ण, गंध, रम और स्पर्श सब प्रशस्त-श्रेष्ठ बन गये । यह आम्वादनीय हो गया यावत् समस्त इन्द्रियों को एव शरीर को तृप्ति करने बाला न गया । (तरण सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेत्र उपागच्छड, उवागच्छित्ता करय लसि आसादेह, आमादित्तात उदगरयण वण्णे ण उववेय ४ आसाय णिज्जे जाव सविदियगाय पल्हायणिज्ज जाणित्ता हह तुढे बहि આ રીતે જ્યારે ૪૯ દિવસ પૂરા થયા ત્યારે તે ખાઈનુ ઉન્ડરત્ન (પાણ) ઉત્તમ પાણીના રૂપમાં પરિણત થઈ ગયું (अच्छे पत्ये जच्चे तणुए फलिहण्णाभे वण्णेण उववेय४ आसायणिज्जे जाव सबिदियगायपल्हायणिज्जे) તે ઉદકરત્ન (પાણી) નિર્મળ હોવા બદલ એકદમ સ્વરછ થઈ ગયુ હતું આરોગ્યજનક હોવાથી પથ્ય રૂપ થઈ ગયુ હતુ, ઉત્તમ ગુણ-સ પન્ન હોવાથી શ્રેષ્ઠ દેખાતુ હતુ, શીધ્ર પાચન થાય તેવુ હોવાથી વજનમાં તે ખૂબ જ હલકુ થઈ ગયુ હતુ પાણીના વર્ણ ગધ, રસ અને સ્પશ આ બધા ગુણે પ્રશસ્ત શ્રેષ્ઠ રૂપમાં પરિણત થઈ ગયા હતા તે આસ્વાદની ય થઈ ગયુ હતુ યાવત બધી ઈન્દ્રિયોને તેમજ શરીર તૃપ્ત કરનાર બની ગયું હતુ (तएण सुवुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवागन्छइ, उपागन्छिता करयलसि आसादेड, आसादित्ता त उदगरयण वण्ण उववेय ४ आसायणिज्जे जाव सबिंदियगाय पल्हायणिज्ज जाणित्ता हत्ढे वर्हि उदगसभारणिज्जेहि
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy