SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ ७०६ ज्ञाताधर्मकथासूत्रे 9 t मुद्रितान् मुद्राहितान् कारयति, कारयित्वा 'सतरत ' सप्तरात्र=सप्तरात्रिन्दिव पर्यन्त परिवसावेह परिवासयति=स्थापयति, तदनु ' दोच पि द्वितीयमपि धारपुनरपरेषु नरकेषु घटेषु गालयति, गालयित्वा पुनरपरेषु नरकेषु घटेषु प्रक्षेपयति, प्रक्षेप्य तेषु घटेषु सज्जखार मर्जक्षार= सन्जीबार' इति प्रसिद्धम्, सद्यो भस्म या प्रक्षेपयति, प्रक्षेप्य गतिमुद्रितान् सरयति, कारयित्वा सप्तरात्र यावत् परिवासयति, स्थापयति । एप 'तच पि ' तृतीयमपि नार पुनरपरेषु नवकेषु घटेषु यावत् सनामयति=सम्यापयति । एवं खलु एतेन उपायेन = अनेनैव क्रमेण अन्तरा=मध्येमध्ये गालयन, जन्तरा=मध्येम ने प्रक्षेपयन् अन्तरा च विपरिवसावेमाणे ' निपरिवासयन् २ स्थापयन् २ सप्त सप्त शनिन्दिवानि= अहोरात्रणि विपरिवासयति । ततः खलु तत्परिमोदक 'सत्तमसत्तयमि ' सप्तम वेइ, गलाचित्ता, लडियमुद्दिते करावे, करवित्ता सत्तरत्त परिवसावे, दोच्चपि नवसु घडण्सु गालावेह गालावित्ता नवसु घडण् पक्खि वावेह, परिखवावित्ता लजियमुद्दिते करावे, करावित्ता सत्तरत परिवसावे दाच्चपि नवएसु घडएस गालावेड, गालावित्ता नवएलु घडए पक्खिचावे ) विचार करके फिर उसने अपने समीपस्थ रहे हुए पुरुषो से सेवको से बाजार से अथवा ग्रामात्तरवर्ती कुभकार के हाट से नवीन घडों को मनवाया। उन्हें लेकर वह सूर्यास्त काल के समय जब कि मनुष्यों का आना जाना स्वल्प हो गया और धीरे २ वह जब बिलकुल बद हो गया जहा परिखोदक था वहां पहुँचा । वहाँ पहुँच कर उसने न घडों में पानी छान कर भरवाया। भरवा कर फिर उसे और दूसरे घडों में भरवाया । भरवा कर फिर उन पर उसने लाक्षादिक की मुहर लगवाई । लगवा कर उन्हें सात दिनरात तक एक लजियमुदिते, करावेइ क्रावित्ता सत्तरत परिवसावेइ, दोच्चपि नासु घटएस पक्खिवावे, पक्खिवावित्ता लछियमुद्दिते करावे, कराविता मत्तरत्त परिवसावेश, दोच्चपि नवसु घडएसु गालावेइ, गालावित्ता नवएम घडएस पक्खिनावे ) વિચાર કરીને તેણે પેાતાના સેવકા પાસેથી ખજાર અથવા ગામના નજીક માટલાઓને લઈને તે કુંભારની દુકાનમાથી નવા માટલા મગાવડાવ્યા જ્યારે સૂર્ય અસ્ત પામ્યા અને માણસાની અવરજવર એકદમ અધ થઈ ગઈ ત્યારે તે ખાઈની પાસે પહેાગ્યે ત્યા પહેાચીને તેણે માટલાએ। પાણી ગાળીને ભરાવ્યુ ભરાવીને તેણે બીજા ઘડાએમા પણ પણી ગાળીને ભરાવ્યુ પાણી ભરાવ્યા પછી તેણે માતાએને બરાબર બધ કરાવડાવીને માત દિવમ સુધી !
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy