SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपिणी टीका अ०१२ चातोदकविषये सुबुद्धिदृष्टान्त ६९९ नाति-नाङ्गीकरोति तूप्णी कः सतिष्ठते=मोनमालम्यस्थित इत्यर्थः । ततः खलु सजितशत्रुरन्यदा कदाचित् एकस्मिन् प्रस्तावे स्नातः कृतस्नातः अश्वरकन्धवरगतः -जात्याश्वष्टपृष्ठारूढ 'महया भडचडगर० ' महाभटचड करपहकरन्दपरिक्षिप्तः 'आसवाहणियाए ' अश्वगाहनिकायाम् अश्ववाहनक्रीडाया ' निजायमाणे ' नि र्यान्-निर्गन्छन् तस्य-पूर्वोक्तस्य परिखोदवस्य-परिखाज त्रस्य अदूर सामन्तेन= पार्श्वभागेन व्यतित्रनति । तत. तदा खलु जितशत्रु राजा परिखोदकस्य-पूवोक्तविशेषणविशिष्टस्य शुभेन गन्धेन ' अभिभूए समाणे' अभिभूत =व्याकुलितचित्त सन् स्वकेन स्वकीयेन उत्तरीयकेण-उत्तरीयवस्त्रेण 'दुपट्टा' इतिप्रसिद्धन आस्य-सामीप्यसयोगानासि पिदधाति, एकान्तमपक्रामति-दरतो भूत्वा ग च्छति अपक्राम्य तान् वहून राजेश्वर यावत् प्रभृतीन राजेश्वर-तलवर-माडम्विक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान से निश्चित होकर घोडे पर बैठकर अश्वनीडा करने के निमित्त घर से बाहर निकला । उन के साथ२ महामयों का समुदाय भी चल रहा था । चलते २ वे उसी परिखोदक (खाई)के पाससे होकर निकले । (तएण जियसत्तू तस्स फरिहोदगस्स असुभेण गधेण अभिभूए समाणेसएण उत्तरिज्जेण आसग पिहई, एगत अवकमइ, अवक्कमित्तो, ते बहवे ईमर जाव पभिइओ एव वयासी-अहोण देवाणुप्पिया! इमे फरिहोदए अमणुण्णे वण्णेण ४ से जहानामए अहिमडेइ वा जोत्र अमणामतराए चेय तएण ते ववे राईसर पभिडओ ण्व क्यासी ) इतने मे उन जितशत्रु राजाने उस पनिखोदक की अशुभ गध से अभिभूत होकर अपने दुपट्टे से अ पनी नासिका को ढक लिया। और फिर वे ढककर वहा से दूर होकर જીતશત્રુ રાજા રનાન કરીને ઘોડા ઉપર સવાર થયા અને અશ્વક્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા તેમની સાથે સાથે મહાન ભટને સમુદાય પણ ચાલતો હતો. ચાલતા ચાલતા તેઓ તે જ પરિદક-ખાઈ-ની પાસે થઈને નીકળ્યા (तएण जितसत्तू तस्स फरिहोगस्त असुभेण गवेण अभिभूए समाणे सएण उत्तरिज्जेण आसग पिई एगत अवकामइ अवामित्ता ते वहवे ईसर जान पभिइओ एव वयासी-अहोण देवाणुप्पिया ! इमे फरिहोदए अमणुण्णे वण्णेण ४ से जहा नामए अहिमडेइ वा जाव अमणामतराए चेत्र तएण ते वह राई सर पभिइओ एव वयासी) જીતશત્રુ રાજાએ પરિદક-ખાઈની ખરાબ ગધથી વ્યાકુળ થઈને –ાના ખેસથી નાકને ઢાકી લીધું અને ત્યાર બાદ તેઓ ખાઈની પાસેથી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy