SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका म०१२ चातोदकषिपये सुबुद्धिदृष्टान्त ६९९ C " नाति = नाङ्गीकरोति तूष्णीकः सतिष्ठते = मोनमालयस्थित इत्यर्थः । ततः खल्लुसजितशत्रुरन्यदा कदाचित = एकस्मिन् प्रस्तावे स्नातः = कृतस्नातः अश्वररुन्ववरगतः =जात्याश्वष्टपृष्ठारूढ मध्या भडचडगर० महाभटचड करपह करवृन्दपरिक्षिप्तः आस पाहणियाए ' अश्वाहनिकायाम् = अश्ववाहनक्रीडाया ' निज्जायमाणे ' निर्यान्= निर्गच्छन् तस्य=पूर्वोक्तस्य परिखोदकस्य = परिखाजलस्य अदुर सामन्तेन= पार्श्वभागेन व्यतिजति । तत तदा खलु जिनशत्रु राजा परिसोदकस्य = पूर्वोक्तविशेषणविशिष्टस्य अशुभेन गन्धेन ' अभिभूए समाणे' अभिभूत = व्याकुलित चित्त सन् स्वकेन= स्वकीयेन उत्तरीय केण= उत्तरीयास्त्रेण ' दुपट्टा ' इतिप्रसिद्धेन आस्य - सामीप्यसयोगान्नासिका पिदाति, एकान्तमपक्रामति= दूरतो भूत्वा ग च्छति अपक्राम्य तान् वहून राजेश्वर यात् मभृतीन् = राजेश्वर - तलवर-माटम्विक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान से निश्चित होकर घोडे पर बैठकर अश्वक्रीडा करने के निमित्त घर से बाहर निकला। उनके साथ महामटों का समुदाय भी चल रहा था । चलते २ वे उसी परिखोदक (खाई) के पास से होकर निकले । (तएण जियसत्तू तस्स फरिहोद्गस्स असुभेण गघेण अभिभूए समाणे सएण उत्तरिज्जेण आसग पिहई, एगत अवकमर, अवक्कमित्ता, ते बहवे ईमर जाव पभिओ एव वयासी- अहोण देवाणुपिया ! हमे फरिहोदए अमणुण्णे वणेण ४ से जहानामए अहिमडेढ़ वा जोब अमणामतराण चेव तएण ते बहवे राईसर पहिओ एव वयासी ) इतने में उन जितशत्रु राजाने उस पनिखोदक की अशुभ गध से अभिभूत होकर अपने दुपट्टे से अ पनी नासिका को ढक लिया । और फिर वे ढककर वहा से दूर होकर જીતશત્રુ રાજા સ્નાન કરીને વાડા ઉપર સવાર થયા અને અશ્વફ્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા તેમની માથે સાથે મહાન ભટને સમુદાય પણુ ચાલતા હતેા ચાલતા ચાલતા તેઓ તે જ પરિખેાદક-ખાઇ- ની પાસે થઇને નીકળ્યા (तएण जितसत्तू तस्स फरिहोगस्स असुभेण गवेण अभिभूए समाणे सएण उत्तरिज्जेण आसग पिहई एगत अवकम्मर नाकामित्ता ते वहवे ईसर जान पभिइओ एव वयासी - अहोण देनाणुपिया ! इमे फरिहोदए अमणुण्णे वणेण ४ से जहा नामए अहिमडेइ वा जाव अमणामतराए चेन तएण ते हवे राई सर पभिइओ एव वयासी ) જીતશત્રુ રાન્તએ પરિખેાદક-ખાઇ-ની ખરાબ ગંધથી વ્યાકુળ થઈને પાતાના પ્રેસથી નાકને ઢાકી લીધુ અને ત્યાર બાદ તે ખાઇની પાસેથી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy