SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृसवर्षिणी टी० अ०१२ खातोदकविपयेसुबुद्धिद्रप्टान्त ६९३ जिमितभुक्तोत्तरागत -निमित. भुक्तवान् , मुक्तोत्तर- भोजनानन्तरम् आगत = उपवेशनस्थान प्राप्त', किम्भूतः सन् ? इत्याह- आयते 'जाचान्त शुद्धोदकेन कृतचुलुक , 'चोक्खे' चोक्ष-सिक्यादिलेपरहित , अतएन ‘परमसुइभए । परमशुचिभूतः = परमशुद्धः तस्मिन् विपुलेऽशनपानखायम्बाये यारद् ‘जाय विम्हए' जातविस्मयः समुत्पन्नपरमाश्चयो जितशत्रू राना तान् रहून् ईश्वर यावत्-प्रभृतीन-ईश्वर-तलवर-माडम्बिा-कौटुम्पिक-अप्ठि सेनापति सार्थवाह प्रभृतीन् एवमवदत्-अहो ! खलु हे देवानुप्रिया ' दद ‘मणुण्णे' मनोज्ञ=मर्वथा (जिमियभुत्त्तरागए आयते चोक्खे परमसुइभूए तसि विउलसि असण ४ जाव जायविम्हण ते बहवे ईसर जाव पभिहए एव वयासी) जय अच्छी तरह भोजन हो चुका-वे सरके सब बैठक में आये । बैठक में आने के परिले ये हाथ मुंह धोकर बिलकुल साफ हो चुके थे। अन्ना दिकके सीत जो इनके हाथ पैरों मे कहीं २ पड़ गये ये-उन्हें जल से इन्होंने साफ कर दिया था-वो दिया था। इस तरह परम शुचीभूत होकर राजाने उस विपुल आशन, पान, स्वाद्य एव स्वाद्यरूप चतुर्विध आहार में विस्मित आश्चर्ययुक्त बन कर उन ईश्वर, तलवर, माडयिक, कौटुम्बिक,श्रेष्ठी, सेनापति एव सार्थवाह आदिको से इस प्रकार कहा(अहोण देवाणुप्पिया इमे मणुण्णे असण४वण्णेण उववेए जाव फासे ण उववेए अस्सायणिज्जे विस्सापणिज्जे पीयणिज्जे, दीवणिज्जे, दप्प. णिज्जे मयणिज्जे, विंहणिज्जे, सन्धिदियगाय परहायणिज्जे ) देवानु (जिमियमुत्तत्तरागए जायते चोक्खे परमसुइभूए तसि विउलसि असण४ जाव जायपिम्हए ते पहवे ईसरजाव पभिइए एव वयासि ) જ્યારે તેઓ સરસ રીતે તૃપ્ત થઈને જમી રહ્યા ત્યારે તેઓ સર્વ બેઠ કમાં આવ્યા બેઠકમાં આવતા પહેલા તેઓ હાથ મો ધોઈને સ્વચ્છ થઈ ચૂકયા હતા અન્ન વગેરેના દાણા તેમના શરીર ઉપર જમતી વખતે પડી ગયા હતા તેઓને પાણીથી ધોઈને સાફ કર્યા આ રીતે એકદમ પવિત્ર થઈને પુષ્કળ પ્રમાણમાં તિયાર કરવામાં આવેલા અશન, પાન, ખાદ્ય અને રવાદરૂપ ચાર જાતના આહારથી નવાઈ પામેલા રાજાએ બીજા સાથે રહેલા ઈશ્વર, તલવર, માડ લિક કૌટુંબિક, શ્રેષ્ઠ તેના પતિ અને કાર્યવાહ વગેરેને આ પ્રમાણે કહ્યું કે (अहो ण देवाणुप्पिया । इमे मणुण्णे असण ४ पण्णेण उपवेए जार फासेण उपए अस्सायणिज्जे विस्सायणिज्जे पीयणिज्जे, दीवणिज्जे दप्पणिज्जे मय णिज्जे विहगिज्जे सधिदियगाय पल्हायणिज्जे )
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy