SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ ६४३ अनगारधर्मामृतवर्षिणी टी० ० ९ माकन्दिदारकचरितनिरूपणम् तन 'माण' = विलाप कुन्तिमित्यर्थ । तस्य च 'सरसवहियस्म' सरसवधितस्य साभिमान वध प्रापितस्य 'तूण गृहीत्वा ' अगमगाइ' जगाद्वानि अङ्गोपाङ्गानि= स्रचरणमस्तकादीनि समधिराणिरुविरलिप्तानि उक्खित्तनलि ' उत्क्षिप्त लिम्=जागशप्रक्षेपणरूप नायमनलि-मिननलिं ' चउद्दिमिं चतुर्दिक्षु करोति सा 'पजली' प्राञ्जलि = सयोजित करपुटा 'पहिठ्ठा' प्रहष्टा= हर्षितमनस्का सती पातस्प स्वाभिलपित कार्यं कृतवतीत्यये ॥ मु० ७ ॥ 5 मूलम् - एवामेव समणाउसो । जो अम्ह निग्गंथो वा निग्गंधी वा आयरियउवज्झायाण अंतिए पव्वइए समाणे पुणरवि माणुस्सर कामभोगे आसायइ पत्थयइ पीहेइ अभिलसइ से ण इह भवे चैत्र चहूण समणाण४ जाव ससार० अणुपग्विहिस्सति, जहा वा से जिणरक्खिए- 'छलिओ अवयखतो निरावयक्खो गओ अविग्घेण । तम्हा पवयसारे निरावयक्खेण भविय्व्व ॥ १ ॥ भोगे अवयक्खता पति ससारसायरे घोरे । भोगेहि निरवयक्खा तरंति ससारकत्तारं ॥ २ ॥ सू० ८ ॥ टीका- ' एनामेत्र' एवमेव पूर्वोक्तान्तेनैव 'समणाउसो' हे श्रमणा अपने घातरूप अभिलपिन कार्य को सपन्न करती हुई वह बहुत अधिक हर्षित हुई । उस रचणादेवी ने माभिमान वध को प्राप्त हुए उस जिन रक्षित के लिए अग उपोगो की चारों दिशाओ में वायस बलि के जैसी बलि की और दोनो हाथों को जोडकर फिर बडी आनन्द मग्न हुई || ||म्०७|| 6 एवामेव समणाउसो' इत्यादि । टीकार्य - ( एवामेव) इसी तरह (समणाउसो ) हे आयुष्मन्त श्रमणो ! કરી નાખ્યા. આ રીતે પોતાના ઘાતકી ઇચ્ડ પૂરી કરતા તે અત્યધિક પ્રસન્ન થઈ તે રયણા દેવીએ લેાહીથી ખરડાએલા કડે કકડા થયેલા જીનરક્ષિતના અગે, ઉપાગાને સગા ચાર દિશાએમા કાંગડા વગેરેને માટે લિ રૂપમા ફૂં કી દીધા અને પછી અને હાથેાને જોડીને તે આન ક્રમગ્ન થઇ ગઈ સૂત્ર “७॥” ( एवा मेव समणाउमो " इत्यादि ॥ गार्थ - ( एवामेन ) मा प्रभा] ( समणाउसो ) हे आयुष्भन्त श्रभये 1
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy