SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दिदारकचरितनिरूपणम् ६४३ तत्र 'विन्यमाण' निपात= विलाप कुर्जन्तमित्यर्थ । तस्य च 'सरसवहियस्स' सरसवधितस्य साभिमान वध प्रापितस्य ' वेतूण ' गृहीत्या ' अगमगाउ' जगाङ्गानि अङ्गोपाङ्गानि = ग्चरणमस्तकादीनि समधिराणि= रुविरलिप्तानि ' उक्खित्तनलि ' उत्क्षिप्त लिम् = नामक्षेपणरूप बायसन मिलि ' चउद्दिसि' चतुर्दिक्षु करोति सा 'पजली' प्राञ्जलि' = सयोजित करपुटा 'पहिठ्ठा' प्रहष्टा=दर्पितमनस्का सतीघातरुप स्वाभिलपित कार्य कृतवतीत्यर्थ ॥ म्रु० ७ ॥ , मूलम् - एवामेव समणाउसो । जो अम्ह निग्गंथो वा निग्गंथी वा आयरियउवज्झायाण अतिए पव्वइए समाणे पुणरवि माणुस्सर कामभोगे आसायइ पत्थयइ पीहेड़ अभिलस से ण इह भवे चेत्र बहूण समणाणं४ जान संसार० अणुपरियहिस्सति, जहा वा से जिणरक्खिए- 'छलिओ अखतो निरावयक्खो गओ अविग्घेण । तम्हा पवयसारे निरावयक्खेण भवियव्व ॥ १ ॥ भोगे अवयक्खता पडति ससारसायरे घोरे । भोगेहि निरवयक्खा तरति ससारकतार ॥ २ ॥ सू० ८ ॥ टीका- ' एनामेव ' एन=पूर्वोक्तान्तेनैव 'समणाउसो' हे श्रमणा अपने घातरूप अभिलपित कार्य को सपन्न करती हुई वह बहुत अधिक हर्षित हुई । उस रचणादेवी ने माभिमान वध को प्राप्त हुए उस जिन रक्षित के लिए अग उपोगो की चारो दिशाओ में वायस बलि के जैसी बलि की और दोनो हाथो को जोडकर फिर बडी आनन्द मग्न हुई | | ०७॥ 'वामेव समणाउसो' इत्यादि । टीकार्थ - ( एवामेव ) इसी तरह (समगाउसो ) हे आयुष्मन्त श्रमणो ! કરી નાખ્યા. આ રીતે પેાતાનાં ઘાતકી ઇચ્છા પૂરી કરતા તે અત્યધિક પ્રસન્ન થઈ તે રયણા દેવીએ લેાહીથી ખરડાએલા કડે કકડા થયેલા જીનરક્ષિતના અગા, ઉપાગાને સગવ` ચાર દિશાઓમા કાગડા વગેરેને માટે બિલ રૂપમા ફેકી દીધા અને પછી અને હાથેાને જોડીને તે આન ક્રમગ્ન થઈ ગઈ ? સૂત્ર છા’ ( एवा मेव समणाउसो " इत्यादि ॥ टीअर्थ - ( एवामेन ) या प्रमाये ( समणाउसो ) हे आयुष्भन्त श्रभो !
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy