SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १ मामदियदारकचरितनिरूपणम् ६३७ अपन्याम् अपूर्णमनोरथाम् । ' गुणसकर ' गुणसङ्कर-हे गुणसागर ! अह 'तुमे विहगा' त्वयाविहीनाम्वद्वियुक्ता न समर्थाऽपि जीवितु क्षणमपि-वा विना क्षगनपि न जीविष्यामोत्यर्थः ॥ ५ ॥ पश्य, अधुनैव अहम् ' इमस्त उ' अस्य तु ' अणेगझसमगरविहिसारपसयाकुलगिहस्स' अनेकझपमकरपिविपश्वापदशवा कुलगृहस्य अनेके झपाः मत्स्या', मकरा: ग्राहाः, रिधिश्वापदा =नानाविध. हिंसकजलचरजन्तम', तेपा शतानि, तैः आकुल-व्याप्त गृहम् अन्तर्भागो यस्य स तस्य रत्नाकरस्य लवणसमुद्रस्य म ये आत्मान 'वहेमि' हनिरा-नाशयामि तर पुरतः, अत हे जिनरक्षित ! त्यम् एहि-आगच्छ 'णियत्ताहि' निवर्तस्व पुरतोगमनात् , यद्यसि व केनापिकारणेन कुपित , तर्हि 'खमाहि ' क्षमस्व 'एक्का वराह ' एकापरायम्-अज्ञानवशासञ्जातमेकमपरध पे-मम ।। ६ ।। ' तुज्झय' तर को असहाय निराधार अकेली छोड़ना योग्य नहीं है । मेरे अभीतक कोई भी मनोरथ पूर्ण नहीं हुए हैं। हे गुणसागर! मैं तुम्हारे विना १ एक क्षण भी जीवित नहीं रह सकती है । (इमस्त ३ अणेगनसमगर विविद सोवय सयाउलघरम्स । रयणागरस्त मज्झे अप्पाण बहेमि तुज्झ पुरओहिं नियत्ताहि उइसि कुविओ खमाहि एकावराहमे ६ ) देखो मैं इसी समय अनेक प्रकार की-सैकडों मछलियों से मगरो से विविध हिंसक जलचर जन्तुओं से व्याप्त हुए अन्तर्भाग वाले इस समुद्र के बीच में तुम्हारे देखते २ अपने आपको डाल देती है-अतः हे जिनरक्षिततुम आओ-आगे मत घढो, तुम यदि किसी कारण वश मेरे ऊपर कुपित हो गये हो-तो मेरे अज्ञानवश हुए उस अपराधको क्षमा करो। (तुज्झ મારા જેવી ચરણોની દાગીને અસહાય, નિરાધાર અને એકલી મૂકીને જતા રહેવુ તમારા જેવાને માટે એગ કહી શકાય નહિ હજી મારી એક પણ ઈચ્છા પૂરી થઈ નથી તે ગુણ સાગર ! તમારા વગર એક ક્ષણ પણ હુ જીવી શકુ તેમ નથી ( इमस्त उ अणेगझसमगरनिविहसावयमयाउलधरस्स । रयणागरस्स मञ्झे अपाग वहेमि तुझ पुरओएहिनियताहि जइसि कुविओ खमाहि एक्काबराहमे३) જુઓ, હું અત્યારે જ ઘણી જાતની સેકડો માછલી, મગરે, ઘણી જાતના હિંસક જળચર પ્રાણીઓથી યુક્ત આ સમુદ્રની વચ્ચે તમારી સામે જ ડૂબી મરૂ છુ માટે હે જીનરક્ષિત તમે આવે, આગળ જશે નહિ ગમે તે કારણથી તમે મારા ઉપર નારાજ થઈ ગયા છે તે મારા અજ્ઞાનથી થયેલી ભૂતને તમે માફ કરો
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy