SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामतरपिणी टी० अ०९ माकदिवारकचरितनिरूपणम ६३५ सा प्रवर रत्नद्वीपस्य देवताधिना तु जिनरक्खितस्य मनः । ज्ञात्वा वधनिमित्तम्-मारणार्थम् उपरि मान्दिकदारकयो वयोरपि ॥ १ ॥ ' दोसकलिया' द्वेपकलिता-द्वेषयुक्ता 'सलीलय ' सलील-समोड 'नानाविहचुग्गवासमीस' नानाविधचूर्णवासमिश्र नानाविधाः चूर्णवासा'-चूर्णगन्धाः-पिप्टगन्धद्रव्याणि, तैमिश्रा युक्ता दिव्याम् । धाणमनोनितिकरां = वागमनमोस्तृप्तिकरा तादगी सर्वर्त्तकसुरभिकुसुमष्टिं सर्वनस्तुममुत्पन्नमुगन्धितपुष्यदृष्टिं पमुत्रमाणी' प्रमुञ्चन्ती ॥ २ ॥ नानामणिकनकरत्नपाण्टिकाकिङ्किणीनूपुरमेखलाभूषणरण, तत्रनानाविधमणिग्नकरत्नाना घण्टिकाः, किङ्किण्या=युद्रघण्टिका । नूपुर-चरणभूपगम् , मेखलाभूपण-कटिभूपणम् , तेपा रवेण-शब्देन मञ्जुल बनिना दिशो विदिशश्च पूरयन्ती-सशब्द कुन्ती वचनमिद बस्यमाण ब्रवीति सा सकलुपा द्वारा करते हैं-वह प्रवर रत्न द्वीप की देवता अवधिज्ञान से जिन रक्षित के मन को जान कर मारने के लिये उन दोनों माकदी दारकों के ऊपर (दोस कलिया) विटेपवती बन गई (सली रय जाणाचिहचुण्णवास मीस दिव्य ! घाणमणनिव्वुहकर सब्योउयसुरभिकुसुमबुद्धिपमुच माणी २) फिर उस ने उन के ऊपर वडी भारी लीला के साथ नाना विधचुर्णवास मिश्रित एव प्राण और मन को तृप्ति कारक ऐसी दिव्य सर्वऋतु लवन्धी सुरभित कुसुमो की वृष्टि की। (णाणा मणिकणगरयण घटियखिखिणिगेऊर मेहलमूसणरवेण' दिसाओ विदिसाओ पूरयती वयणमिण वेति सा साकलुसाइ ) इस के बाद नाना प्रकार के मणियोंकी, सुवर्गकी एव रत्नोकी घटिकाओके क्षुन घटिकाओंके नूपुरों के कटिभूषण के शब्द से-म जुल आवाज से दिशाओ एव विदिशाओं ગાથાઓ વડે કહે છે-તે પ્રવર રત્નપની દેવતા અવવિજ્ઞાનથી જનરક્ષિતના મનની વાત સમજીને મારી નાખવાના વિચારથી તેઓ બને માત્ર દી દારકે ७५२ ( दोसकलिया) द्वेष रावती थई आई (सलील य णाणाविहचुण्गासदिव्य | घाणमण निव्वुइकर सम्योउय सुरभिकुसुमधुठ्ठि पमुचमाणी २) ५.२ ५७ તેણે તેના ઉપર ભારે લીલાઓની સાથે ઘણી જાતના સુગ ધિત ૨ોંઅને નાક તેમજ મનને તૃપ્ત કરે તેવા દ્રવ્યો અને બધી ઋતુઓના સુગ ધિત પુપિની વર્ષા કરી (णाणामगिकणगरयणघटियखिखिणिणेऊरमेहलमृसणरवेण । दिमाश्रो विधिसाओ पूरयती वयणमिण वेति सा सास्लुसोइ) ત્યાર બાદ ઘણી જાતના મણિઓની, સોનાની અને રત્નની ઘટડીઓના. પથરીઓના, સાઝરના, કરાના શબ્દથી માજુલા અવાજથી દિશાઓ તેમજ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy