SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतयपिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् तत्र-गमनमार्गे गन्धः 'गिद्धाइ ' निर्धापति-साग समायाति, कीडशो गन्ध ? इस्याइ-'से जहानामए' तद् यथनामकम्-तथाहि-' अहिमडेइ वा' अहिमृतक इति वा मृतसर्पकलेचरमिति वा यावत् ' एत्तो वि' तस्मादपि मृतसादिकलेव रादपि 'अणिद्वत्तराए चेर' अनिष्टतर एवन्यनामश्रपणेऽपि मनोऽतिविकृत जायते । ततः खलु तौ माहन्दिकदारको तेनाशुभेन गन्धेन 'अभिभूयसमाणा' अभिमृतौ-व्याकुलौ सन्तौ सकेन उत्तरीयेण=उत्तरासङ्गेन 'दुपट्टा' इति मसिद्धेन आस्य-मुखैकदेशरूप स्व स नामिकामित्यर्थः 'पिहेति' पिधत्त: समाच्छादयतः, पिधाय=नासिकामाच्छाद्य यौर दाक्षिणात्यो वनपण्टस्तत्रैवोपागतौ । तत्र ग्वलु उन्होंने आपस में निश्चित भी कर लिया। (पडिसुणित्ता जेणेव दक्खि पिल्ले चणसडे तेणेव पहारेत्य गमणाए-तएण गधे निद्धाति से जहा नामए अहिमडेइवा जाव अणिहतराए चेच, तएण ते मागदियदारया तेण असुभेण गधेणं अभिभूया समाणा मएहिं २ उत्तरिज्जेहि आसाति पिहेति २ जेणेव दक्खिणिल्ले वणसडे तेणेव उवागया तत्वण मह एग आघायण पासति) विचार निश्चित कर फिर वे दोनों जहा दक्षिणदिशा सम्बन्धी वनपड था उस ओर चल दिया। चलते २ उन्हें मार्ग में बहुत घडी दुर्गन्ध आई। जैसो दुगंध मृत सर्प आदि सडे हुए कलेवर से आती है उससे भी अधिक अनिष्टतर वह दुर्गन्ध थी। इस के अनन्तर उन दोनो माकदिके दारकों ने उस अशुभ गघसे व्याकुल होकर अपने अपने मुख के एक देशरूप भाग नासिका को दु. पट्टे के सयादेश से ढक लिया। ढक कर फिर वे दक्षिण दिशा सपन्धी (पडिमुणित्ता जेणेव दाक्खिणिल्ले पणसडे तेणेव पहारेत्थ गमणाए-तएण गधे, निद्धाति से जहा नामए अहिमडेइवा जान अणिहतराए चेर तएण ते मागदिय दारया तेणं असुभेण गधेण अमिभूगा समाणा सएहिं२ उत्तरिज्जेहिं आसाति पिडेतिर जेणेव दाक्खिणिल्ले पण तेणेव उपागया तत्थण मह एग प्राधायण पासति) અને ત્યાર પછી તેઓ બને જે તરફ દક્ષિણ દિશા સ બ ધી વનખડ હતે તે તરફ રવાના થયા રસ્તામાં ચાલતા ચાલતા તેઓને એકદમ ખરાબ દુર્ગધ આવી મરીને સડી ગયેલા સાપના શરીરની જ જેવી અનિતા દળ હેય છે તેવી જ તે દુર્ગધ પણ હતી માદી દારએ તે અશુભ ગધથી વ્યાકુળ થઈને પિતાના મોના એક દેશ રૂપ ભાગ નાકને બેસના છેડાથી ઢાકી દીધું ઢાકીને તેઓ આગળ દક્ષિણ દિશાના વનખડમાં ગયા ત્યાં જતા જ તેઓએ એક શૂળી ચઢાવવાની જગ્યા જોઈ .
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy