SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० ८ माकन्दिदारकच रितनिरूपणम् ५९५ सनसप्तपर्णानि तान्येन गोलाकारोनतृत्वसाधर्म्यात् ककुत्-स्कन्धदेशो यस्य स तथोक्ता । पुन ' नीलुप्पलपउमन लिपसिंगो ' नीलोत्पलपद्मनलिनशृङ्गः-नीलो त्पलपद्म नलिनानि - नीलकमल विशेषास्तान्येव तीक्ष्णोन्नततया शृङ्गाकारपरिणतत्यात् श्रृद्वे यस्य स तथोक्तः । पुनः - 'सारसचक्वायरनियघोसो' सारसचक्रनारुतोपा - सारसचक्रवाकपक्षिणा रुतमेव शब्द एव उच्चैस्त्वगाम्भीर्यसादृश्याद् घोपो = ध्वनिर्यस्य स तथोक्त । एतादृग' शरदऋतु नृपभस्तत्र सदैव नियत इतिभावः ॥१॥ = सम्प्रति हेमन्तऋतु राशिरूपकेण माह- 'तत्थउ' तन तु वनपण्डे ' हेमत ऊक ससी' हेमन्तऋतुशशी देगन्तरूपचन्द्र सदा स्वाधीन इत्युत्तरेण सम्बन्धः । स की ? इत्याह- ' मियकुद व जोहो ' सितकुन्दधवज्योत्स्नः - सित कुन्दानि = श्वेतपुष्पाणि तान्येव धाला = उज्ज्वल ज्योत्स्ना = चद्रिका यस्य स तथोक्तः । पुन - कुसुमियलोद्ध गणसड मंडळतलो कुसुमित लोधवनपण्डमण्डलतल - कुसुमितः पु प्पित पण्ड, स एव तत्साधर्म्यात् - मण्डलतल = बिम्म यस्य स _तथोक्तः । ' तुपारदगधारपीवरकरी ' तुपारदकधारा पीवरवरः - तत्र तुपारा= हिमरणा', 'दकधारा. = जलविन्दुमवादास्ता एक दैर्ध्य शैत्यसादृश्यात् पीवरा:= पुष्टा ऊराः = किरणा यस्य स तथोक्तः । एव भूतों हेमन्त रूपन्द्रस्तत्र सदैव वर्त्तत इत्यर्थ ॥ २ ॥ कहती है कि देखो को हमने वृषभका रूप इसलिये दिया है कि हम तुमे सन और सप्तपर्ण फूलते हैं इनके फूल गोल आकारके और ऊँचे होते है | सोये पुष्प ही जिस ऋनुरूा वृषभके ककुद (खदौला) है । नीलोत्पल आदि कमल ही जिस के श्रृंग हैं । सारस और चक्रवाकं पक्षियो के शब्द ही जिसकी ध्वनि हैं ऐसा शरदऋतु रूप वृषभ उस वन में सदा विचरण करता रहता है । (तत्थ य सिय कद ववलजोहो कुसुमिय लोद्रवणसडमडल तो साही) सितकुद - श्रेतपुष्प - ही जिस की धवलज्योत्स्ना (चांदनी) है, कुसुमित लोधनखहुडी जिसका मडल है, हिमकग और विन्दु प्रवाह ही जिस की पुष्ट किरणें हैं ऐसा સમજાવે છે કે જુએ ગરદઋતુને અમે વૃષભનુ રૂપ એટલા માટે આપ્યુ છે કે આ ઋતુમા રાઘુ અને સમપણુ ખીવે છે એમના પુષ્પા ગેળાકારના તેમજ ઊંચા હોય છે તે આ પુષ્પાજ શરદઋતુ રૂપ વૃષભની ખાધ ( કકુ ) છે નીલાvક વગેરે કમળે! જ જેના સિંગડા છે. સારસ અને ચક્રવાક પક્ષીએ ના શબ્દો જ જેના ધ્વનેિ છે એવા શરદઋતુ રૂપ વૃષભ તે વનમા હુ મેરા विवरतो " २७ छे ( तत्थ य सियकद घवल जोहो कुसुमित लोद्धव्रणसड मदल तसे साोणो ) सित - सपुष्योनी स्वच्छ शद्रिज ( थाहनी ) છે, ખીનેનુ લાધ વનજ જેના મડળ છે, હિમકણુ અને પાણીના વહેતા ટીપાઓ ચ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy