SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवपिणी टी०अ०८ माकन्दिदारकचरितनिरूपणम युवा देवानुपियौ बहीषु शपीपु च यावत् 'सरसरपतियासु' सर: सर पङ्क्ति कामु पररपर सलग्नेषु बहुपु सरसु, यौकस्मात्सरसोऽन्यस्मिन् तस्मादपरस्मिन् , एव रुचरणपरम्परयोदक सचरति, तासु । बहुपु ' आलिघरपसु य ' आलिगृहेषु आलिरम्यवनस्पतिविशेषस्तस्य गृहेषु 'जाव ' यावत्-यावच्छन्देन-कदलीयहेपु च लतागृहेषु च-अच्छणगृहेषु च प्रेक्षणगृहेषु च प्रसाधनगृहेषु च मोहनगृहेषु च शाला (शाखा ) गृहेषु च जारगृहेषु च इति संग्रहः, युसुमगृहे पु-पुष्पगृहेषु च सुखसुखेन-सुखपूर्वकम् ' अभिरममाणा' अभिरममाणौ-क्रीडा कुर्वाणौ विहरत-तिष्ठतम् । पुत्रों को बह रयणादेवी समझा रही है। और साथ में यह भी कर रही है कि (तस्थण तुम्भे देवाणुप्पिया ! बहुतु वावी सु य जाव सरलर पनियासु यहुस्सु आलीधरएसु य मालीघरएसु य जांव कुसुमधरण्लु च सुह सुहेणं अभिरममाणा विहरेज्जार ) हे देवा. नुप्रियो ! वहा तुम अनेक वापिकाओं में यावत् अनेक सर सर पक्तियो में अलिघरों में कदली गृहों मे लता गृहों में अच्छण गृहो में प्रक्षण गृहो मे, प्रसाधन गृहों में, मोहन घरों मे, शाखा गृहो में, जाल गृहों में, तथा पुष्प गृहों में, सुखपूर्वक क्रीडा करते हुए अपने सयम को व्यतीत करते रहना। अनेक तालाब जहा पक्ति बद्ध श्रेणी में स्थित रहते है उस का नाम सरपक्ति है। इन पक्ति आकार स्थित तालावो में एक एक दुसरे तालाब का जल आता जाता रहता है । रम्यवनस्पति विशेष के जो गृह होते है उनका नाम आलि गृह है। (जइण) यदि (तुम्भे પુત્રને રયણ દેવી સમજાવી રહી હતી-અને આ પ્રમાણે આગળ કહેવા લાગી હતી કે (तस्थ तुम्भे देवाणुप्पिया! बहुसु चावीसु य जाच सरसरपतियासु बहुसु आली धरएसुय मारीघदण्सुय जाच कुसुमधरएसुग सुह सुहेण अभिरममाणा विहरेजाह) હે દેવાનુપ્રિયે ! ત્યા તમે ઘણી વાપિકાઓ ( વ ) મા યાવત્ ઘણી स२ स२५तिया ( सोप। ) भा, मातिधरोमा, ४४वीगडामा, सताडामा, અને છણગ્રહેમા, પ્રક્ષણગૃહોમા, પ્રસાધનગૃહમા, મેહનઘરોમા, શાખાગૃહમા, જાવગ્રહમાં તેમજ પુષ્પગ્રહોમાં સુખેથી ક્રીડા કરતા પિતાના સમયને પસાર કરે જ્યાં ઘણા તળાવે એક પછી એક આમ અનુક્રમે પતિબદ્ધ હોય છે તેનું નામ સર સરપતિ છે આ પતિ આકારમાં સ્થિત તળમાં એક બીજાના તળાવનું પાણી આવતું જતું રહે છે રમ્ય વનસ્પતિ વિશેષના જે ગૃહે હોય छे ते मालिड उपाय छ ( जइण) ने
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy