SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ गारधर्मामृतणी टो०अ०८ माकन्दिवारकचरितनिरूपणम् ५९३ I युवा देवानुमियाँ चढी शपीपु च यावद 'सरसरपतियास ' सरः सर पङ्क्ति का परस्पर सलग्नेषु पहुषु सरसु, यत्रैयस्मात्सरसोऽन्यस्मिन् तस्मादपरस्मिन्, एव चरणपरम्परयोदक सचरति, वासु बहुषु ' आलिधरपसु य' आरिगृहेषु आलि=रम्य वनस्पतिविशेषस्तस्य गृहेषु ' जाव' यावत् - यावच्छब्देन - कदलीगृहेषु च लतागृहेषु च अच्उणगृहेषु च प्रेक्षणगृहेषु च प्रसाधनगृहेषु च मोहनगृहेषु च शाला (शाखा) गृहेषु च जालगृहेषु च इति सग्रहः, वुसुमगृहेषु = पुष्प गृहेषु च सुखसुखेन सुख पूर्वम्' अभिरममाणा' अभिरममाणौ-क्रीडा कुर्वाणौ विह रत= तिष्ठतम् । पुत्रों को यह रयणादेवी समझा रही है । और साथ में यह भी कह रही है कि ( तत्थण तुम्भे देवाणुप्पिया । बहुसु वाची सुय जाव सरतरपनियासु सु आलीवरएसु य मालीघर एसु य जांव कुसुमघर सुह सुहेणं अभिरममाणा विहरेज्जार) हे देवानुप्रियो । वहा तुम अनेक वापिकाओं में यावत् अनेक सर सर पक्तियों में अलघरों में कदली गृहों में लता गृहों में अच्छण गृहों में प्रक्षण गृहों में, प्रसाधन गृहों में, मोहन घरों में, शाखा गृहों में, जाल गृहों में, तथा पुष्प गृहों में, सुखपूर्वक क्रीडा करते हुए अपने सयम को व्यतीत करते रहना । अनेक तालाब जहा पक्ति बद्ध श्रेणीमें स्थित रहते हैं उस का नाम सरपक्ति है। इन पक्ति आकार स्थित तालाबों मे एक एक दूसरे ताला का जल आता जाता रहता है । रम्यवनस्पति विशेष के जो गृह होते है उनका नाम आलि गृह है। (जइण) यदि (तुन्भे પુત્રાને રયણા દેવી સમજાવી રહી હતી--અને આ પ્રમાણે આગળ કહેવા લાગી હતી કે (तत्थ तुभेदेराणुपिया । बहुसु वावीसु य जात्र सरसरपतियासु वहुसु आलीधरसु मालीघदrय जाव कुसुमधरएसुय सुद्द मुद्देण अभिरममाणा विहरेज्नाह) હૈ દેવાનુપ્રિયે ! ત્યા તમે ઘણી વાપિકાએ ( વાવે ) મા યાવત્ ઘણી सर भग्य तियो ( सरोवरो ) भा, मासिधरोभा, उदयीगृहेोभा, सतागृहेोभा, गृहोमा, प्रेक्षणुगृडोभा, प्रभाधनगृडेोभा, मोहनधराभा, शामागृहोमा, જલગૃહામા તેમજ પુષ્પગૃહેમા સુખેથી કીડા કરતા પોતાના સમયને પસાર કઅંતે જ્યા ઘણા તળાવેા એક પછી એક આમ અનુક્રમે ૫તિબદ્ધ હૈાય છે તેનુ નામ મર સરપતિ છે. આ ૫તિ આકારમા સ્થિત તળવામાં એક બીજાના તળાવનુ પાણી આવતું જતું રહે છે રમ્ય વનસ્પતિ વિશેષના જે ગૃહા હાય छे ते मासिगृडेवाय छे ( लइण ) ू
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy