SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ वाताधर्मकथा " , सार्द्ध विपुलान् = भोगभोगान् = शब्दादिविषयान् जाना विहरति आस्तेस्म, कल्लाकल्लिच ' कल्याकल्पि= प्रतिदिनं च अमृतफलानि=अमृततुल्यफलानि 'उबने उपनयति आनीय ददाति, तौ च प्रतिदिन तानि फलानि भुञ्जानौ तया सार्ध कामभोगान् सेवमानौ विद्युतः इतिभावः ॥ सु०३ ॥ · मूलम् तपणं सा रयणदीवदेवया सक्कत्रयणसदेसणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वेत्ति जं किंचि तत्थ तणं वा पत्त वा कटुं वा कयवर वा असुई प्रतियं दुरभिगंधमचोक्खं त सव्वं आहुणियर तिसत्तखुत्तो एगते एडेयव्वंतिकहुणिउत्ता, तरणं सा रयणदीवदेवया ते मार्गदियदारए एवं वयासी एवं खलु अहं देवापिया ! सक्क० सुट्टिएणं त चेव जाव णिउत्ता, तं जाव अह देवा० । लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिसए सुहसुण अभिरममाणा चिट्ठह, जइ णं तुन्भे एयसि अंतरंसि उग्विग्गा वा उस्या वा उप्पुया वा भवेज्जाह तो णं तुब्भे पुरच्छिमिल्ल वणसड गच्छेजाह, तत्थण दो ऊऊ सया साहीणा त जहा- पाउसे य वासारतेय, - ( गाहा) तत्थ उ कदलसिलिधदंतो णिउरवरपुप्फपविरकरो । कुडयज्जुणणविसुरभिदाणो पाउसउ पश्चात् उन दोनों के साथ विपुल भोग भोगों - शब्दादि विषयों को - भोगने लगी । प्रतिदिन वह उन्हें अमृत फलो को लाकर देती और वे दोनों उन्हें खाते। इस प्रकार वे दोनों सार्थवाह दारक उसके साथ वहा कामभोगों को भोगते हुए रहने लगे । “सू०३” પુદ્ગલાને મૂકી દીધા ત્યાર પછી રયણા દેવી તેએ ખનેની સાથે વિપુલ કામ ભાગા શબ્દ વગેરે વિષયાને ઉપલેગ કરતી રહેવા લાગી હમેશા તે તે અનેને અમૃત ફળ લાવીને આપતી અને તેએ પણ ફળે ખાતા આ રીતે અને સાથ વાહ પુત્ર તેની સાથે કામ લેાગે ભાગવતા રહેવા सूत्र उ ॥
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy