SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ जाताधर्मका सार्द विपुलान-भोगमोगान्-शब्दादिविषयान् भुजाना विहरति आस्तेस्म, 'कल्लाकलिंच' कल्याकल्यि प्रतिदिनं च अमृतफलानि-अमृततुल्यफगनि 'उबणेइ' उपनयति भानीय ददाति, तौ च प्रतिदिन तानि फलानि मुजानौ तया सार्ध कामभोगान् सेवमानौ विष्ठतः इविमाः ॥ सू०३ ॥ मूलम्-तएणं सा रयणदीवदेवया सकवयणसंदेसणं सुटि- एणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टिय व्वेत्ति जं किंचि तत्थ तणं वा पत्त वा क; वा कयवर वा __ असुई पूतिय दुरभिगंधमचोक्खं तं सव्वं आहुणिय२ तिसत्त खुत्तो एगते एडेयवंतिकटुणिउत्ता, तएण सा रयणद्दीवदेवया ते मागंदियदारए एवं वयासी-एवं खल्लु अह देवाणुप्पिया । सक० सुट्रिएणं त चेव जाव णिउत्ता, तंजाव अह देवा० । लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवर्डिसए सुहसुहेण अभिरममाणा चिट्ठह, जइ णं तुब्भे एयसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुथा वा भवेज्जाह तो णं तुम्भे पुरच्छिमिल्ल वणसड गच्छेज्जाह, तत्थण दो ऊऊ सया साहीणा त जहा-पाउसे य वासारत्तेय,-(गाहा) तत्थ उ कदलसिलिधदंतो णिउरवरपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउपश्चात् उन दोनो के साथ विपुल भोग भोगों-शब्दादि विषयों को -भोगने लगी। प्रतिदिन वह उन्हें अमृत फलों को लाकर देती और वे दोनों उन्हें खाते । इस प्रकार वे दोनों सार्थवाह दारक उसके साथ वहा कामभोगों को भोगते हुए रहने लगे। "सू०३" પુદગલોને મૂકી દીધા ત્યાર પછી રયણ દેવી તેઓ બનેની સાથે વિપુલ કામ ભેગે શબ્દ વગેરે વિષયને ઉપભોગ કરતી રહેવા લાગી હમેશા તે તેઓ બનેને અમૃત ફળ લાવીને આપતી અને તેઓ પણ ફળો ખાતા આ રીતે બને સાર્થવાહ પુત્રો તેની સાથે કામ ભાગ ભોગવતા રહેવા લા ૩in
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy