SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवपिणी टी० अ० ९ माफम्विधारकचरितनिरूपणम् ५७७' कुशलौ सक्लकलाविज्ञौ 'मेहावी' मेधाविनौ-सुधियो णिउणसिप्पोरगया' निपुणशिल्पोपगता-तरणादिविद्यानिपुणौ बहुपु-अनेकेषु 'पोयवहणसपरायेषु' पोतवहनसपरायेषु = पोतवहनस्य-नौकातरणस्य सपरायेपु = विघ्नेषु समुपस्थि. तेषु ' कयकरगा' कृतकरणौ-कृतकायौं बहुशोऽनुभूतसतरणकार्यो, 'लद्धनिजया' लमविनयौ ममुद्रपारगमनेन प्राप्तविजयो 'अमूहा' अमूढी-तरणादिक्रिया विवेकसम्पन्नौ ' अमृढहत्या' अमृढहस्तौ-तरणक्रियाकुशलहस्तौ एकमहत् फलफखण्ड काष्ठमयम् ' आमाति' आसादयत =आलम्मितान्तौ । यस्मिंश्च खलु प्रदेशे तत् पोतबहन-मवहण 'विवन्ने ' विपन्न भग्न तस्मिंश्च खलु तस्मिन्नेव प्रदेशे एको महान् रत्नद्वीपो नाम द्वीपः 'होत्या' आसीत् , स कीदृशः ? इत्याहयगया, बहुसु पोतवणसपराएसु कयकरणा, लद्धविजया अमूढा, अमू दहत्या एग मह फलगग्वड आसादेति) बडे चतुर थे, दक्ष थे, भावों को जानने वाले थे, सफल कलाओ के ज्ञाता थे, मेधावी थे, तरणादि विद्या में विशिष्ट योग्यता सन्न थे, पोत सचालन मे उपस्थित हुए विनो को पार करने वाले थे, अर्थात् ऐसी स्थितिमे जिन्होने सस्तरण कार्य अनेक बार अभ्यस्त कर रखा था, समुद्रपार करने में जिन्हे विजय मिली थी, तरणादि क्रिया का विवेक जिन्हें बहुत अच्छी तरह था, जि. नके हाथ तैरने मे कभी यकने नहीं थे-जो तरण क्रिया मे बडे कुशल थे, एक बडे भारी काष्टफनक खड को प्राप्त कर लिया। (जमिच ण पदेसमि से पोयवणे विवन्ने तसिंच ण पदेससि एगे मह रयणद्दीवे. णाम दीवे होत्या,अणेगाइ जीअणाति आयामविक्खभेण अणेगाइ जोअ (छेया, दक्खा पत्तट्टा, कुसला मेगवी निउण सिप्पोवगया वहुमु पोतवण सपराएमु कयकरणा, लद्वविजया अमृढा अमूढहत्था एग मह फलग खडआमादेति ખૂબ જ ચતુર હતા દક્ષ હતા, ભાવને જાણનારા હતા, બધી કળાઓમાં નિષ્ણુ ત હતા, મેઘાવી હતા તરવા વગેરેની કળાઓમાં નિપુણ હતા, પિત સ ચાલનમાં વચ્ચે આવી પડેલા વિદને દૂર કરી શકવાની શક્તિ ધરાવતા હતા એટલે કે એવી પરિસ્થિતિમાં પ હિંમત ન હારતાગમે તે રીતે તરીને પણ સમુદ્ર પાર કરવામાં શક્તિરાળી હતા તરવાની ક્રિયામાં જે વિશેષ કુશળ હતા, તરતી વખતે પણ જેમના હાથે કોઈ પણ સ્થિતિમાં થાકતા જ નહિ તરવામાં જેઓ ખૂબ જ કુરાળ હતા-એક મેટા લાકડાના પાટિયાને પકડી લીધુ (जमि च ५ पदेससि से पोयवहणे विचन्ने त सि च ण पदेससि एगेमह रयणद्दीवे णाम दीवे होत्या, अणेगाइ जोअणाइ परिक्खेवेण णाणा दुमसडमडिउद्देसे सस्सिरीए पासाइए ४)
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy