SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवपिणी टीका अ० ९ माशन्दिदारकचरितनिरूपणम् सङ्ग्रहः, अस्य छाया-"आर्यक्रमार्यफपितृमार्यशागत च बहु हिरण्य च सुवर्ण च कास्य च दृष्य' च विपुलधनकनारत्नमणिमौक्तिकासशिलामवालरक्तरत्नादिकं सत्सारस्वापतेयम् , अल यावत् आसप्तमात् कुल वश्या प्रकाम दातु, काम भोक्त, मकाम" इति । अज्जयपज्जयपिउपज्जयागए 'आर्यकमार्यफपितृप्रायफागतम् , आर्यफ.-पितामह , मार्यका-पितुः पितामहः, पितृप्रार्य = पितुः प्रपितामहः, तेभ्यः सकाशाद् आगत-यशपरम्परया प्राप्त, 'बहु' प्रमाणतो बहुल 'हिरण' हिरण्य-रजत, ' सुवण' सुवर्ण अतीत, 'स' कास्य-धातुविशेपः, उपलक्षण ताम्रादीनाम् , ' दूस' दृप्य-वस्त्र चीनाशुकादिक 'विउल ' विपुल प्रचुर धणकणग' धनगपादि, कणक-ध न्य, 'रयण' रत्नानि = कर्केतनादीनि, 'मणि' मणयः चन्द्रकान्ताद्याः, 'मोत्तिय ' मौक्तिकानि प्रतीतानि, 'सखा' शङ्का-दक्षिणावाः, प्रसिद्धाः, यत्मभागाद् विश्न निवृत्तिः कुशलप्रवृत्तिश्च भाति 'सिलप्प बाल ' शिलामवालानि-विद्रुमाणि, 'रत्तरयण' रक्तरत्नानि-पद्मरागाः, तान्यादौयस्य तत्तादृश 'सतसारसावएज्जे' सत्सारस्वापतेय, सत्-विद्यमान साधीन. मित्यर्थः, 'सार'-प्रधान नापतेय-द्रव्य, ' अलाहि ' अल-परिपूर्णम् अस्ति स्यिपरिमितम् ? इत्याह-' जाव' इत्यादिना, 'जाव' यावत्-यावत्परिमितम् '-आसत्तमाओ कुलबसाओ' आसप्तमात् कुलवश्यात अद्यतनादारभ्य भविष्यत्सनिरालयणेण लवणसमुद्दोत्तारेण ) इस प्रकार अपने दोनों पुत्रों के वचन सुनकर उनसे माता पिता ने इस प्रकार कहा-हे पुत्रों अपने यहा आर्यक प्रार्यक एव पितपार्यकों से चला आया बहुत सा हिरण्य सुवर्ण, कासा तांगा आदि तथा चीन आदि के वस्त्र, गाय भैस आदि धुन, गेहूँ आदि धोन्य, कतनादि रत्न, चन्द्रकान्त आदि मणिगण, मौक्तिक, दक्षिणावर्त शख, मूगा, पद्मराग आदि उत्तम से उत्तम द्रव्य खूब भरा पड़ा है-इस पर अपने सिवाय किसी और दसरे का अधि. कार नहीं हैं। वह प्रमाण में इतना अधिक है कि आजकी पीढीसे लेकर समुदए कि भे सपञ्चवाएण निरालवणेण लवणसमुद्दोत्तारेण ) આ પ્રમ ણે પિતાના અને પુત્રની વાત સાંભળીને માત પિતાઓએ આ રીતે કહ્યું કે હે પુ! આપણે ઘેર આર્યક, પ્રાર્થ અને પિતૃ પ્રાર્થનાથી એલ્ડ કરેલું ખૂબ જ સેન, કાસુ, તાબુ વગેરે તેમજ ચીન વગેરે દેશના વસ્ત્રો, ગાય, ભેસ વગેરે ધન, ઘઉં વગેરે ધાન્ય, કેતન વગેરે ને, ચદ્રકાત વગેરે મણિઓ, તીઓ, દક્ષિણાવર્ત શખ, પરવાળા દ્વરાગ વગેરે ઉત્ત મોત્તમ દ્રવ્ય પુષ્કળ પ્રમાણમાં ભર્યું છે આ નપત્તિ ઉપર બીજા કોઈનો અધિકાર નથી અને તે પ્રમાણમા એટલી બધી છે કે તમારી આજની પેઢીથી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy