SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ५५० १ ज्ञाताधर्मकथा उपित्वा = स्थित्वा पञ्चपञ्चाशद्महस्राणि वर्षशतोनानि यावत् केव पिर्याय पाल यित्वा, पञ्चपञ्चाशद्वर्ष महस्राणि सर्वायुष्क पाठविलाय सः ग्रीष्माणा ग्रीष्मकालानी चैत्रादिमा मचतुष्टयरूपाणा प्रथमो मागः द्वितीय पक्ष चैत्रशुद्र = चैत्रशुक्रः, तस्य खल चैत्रशुद्धस्य चतुया भरण्या नक्षत्र भरणीनामकन सचन्द्रयोगमुपागतेचन्द्रे भरणी नक्षतस्थिते सतीत्यर्थः । अर्धरात्रकारसमये पञ्चमिरार्थिकाशते राम्पन्तरिकया परिपदा, पञ्चभिरनगारशतैर्नाशया परिषदा सह, मासिकेन भक्तेन भक्त रहा एग वाससय अगारवास मज्शे वसित्ता पग पग वोस सहरसाइ वाससय ऊगाइ केवलिपरियाग पाउभित्ता पगपण्णवाससरस्माइ सव्वा उय पालहत्ता ) ये मल्ली अर्हत प्रभु १ सौ वर्ष घर में रहे बाद में दी क्षित होकर सौ वर्ष कर्म ५० हजार वर्षतक केवल पर्याय में रहे। इस तरह ५५ हजार वर्ष तक समस्त आयु को भोग कर ( जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्त सुद्धे, तस्सण चेत्तसुद्धस्त च उत्थीए भरणीए णक्खत्ते ण अदूरत्ता कालसमयसि पचहिं अज्जिया साहिं अ भितरिया परिसाए पर्हि अणगारसपरिवाहिरिगए परिसाए, मासि एण भत्ते अपाणएण वधारियपाणी खेणे वेयणिज्जे आउए नामे गोए सिद्धे ) उन्होने ग्रीष्म काल के प्रथम मास में द्वितीय पक्ष में अर्थात चैत्र शुक्ल पक्ष में उस मे भी चतुर्थी तिथि के दिन जब कि भरणी नक्षत्र का चद्रमा के साथ योग हो रहा था - अर्द्ध रात्रि के समय में आभ्यन्तर परिषदा थी पाचसौ अनगारो के साथ १ महिने का पानर - 4 ( मल्ली ण अरहा एग वासस्य अगारवासमझे वसित्ता पण पण्णास सहस्सा वाससमजणार केवलि परियाग पाउणित्ता पणपण्णवाससहस्सा सन्ना उय पोलइत्ता ) < મલી અ`ત પ્રભુ ૧ સે વ ઘરમા રહ્યા ત્યારપછી દીક્ષા ગ્રડણુ કરીને ૫૫ હજાર વર્ષ માં એકસેસ વર્ષ આછા એટલે કે ૪૯૦૦ વર્ષોંનુ આયુષ્ય ભાગવીને કેવલી પર્યાયમા રહ્યા આ રીતે ૫૫ પંચાવન હજાર વર્ષનું આયુષ્ય લેાગવીને (जे से गिम्हाण पढमे मासे दोच्चे पक्खे चेत सुद्धे, तस्स ण चेत मुदस्स are भरणी णक्खत्ते णं अद्धरतकालसमयसि पचहि अज्जिया सहि अभितरियाए परिसाए पचहिं, अणगारसयेहिं बाहिरियाए परिसाए मासिएण भत्तेण अपाणएण वग्वारि य पाणी खेणे वेयणिज्जे आउए नामे गोए सिद्धे ) તેમણે ગ્રીષ્મકાળના પહેલા મહિનાના બીજા પખવાડીયામા એટલે કે ચૈત્ર શુકલ પક્ષમા તેમા પણ ચાથના દિવસે જ્યારે ભરણી નક્ષત્રના ચંદ્રની સાથે ચાગ થઈ રહ્યો હતેા, અદ્ધ રાત્રિના વખતે આભ્યતર પરિષદ હતી ત્યારે પાંચસે આયિકાઆની સાથે ૧ મહિનાનુ .. 32
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy