SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपणी टी०अ०८ जिनरायादिपराज्ञादीक्षाग्रहणादिनि६० ५४७ पञ्चाशत् अर्थिकासहस्राणि उत्कर्षेण, उत्कृष्टा साध्वीसम्पत् पञ्चपञ्चाशत्सहस्रपरिमिता जातेत्यर्थः, तथा-श्रावकाणामेकशतसहस्राणि = एक लक्षम्, 'चुलसीर्ति ' चतुरशीतिः सहस्राणि श्रमणोपासक संपदभूत् । तथा-श्राविकाणां त्रीणिशतसह स्राणि त्रीणि लक्षाणि पञ्चपप्टिसहस्राणि उत्कर्पेण, तथा-पट्शतानि चतुर्दश पूर्विणा - चतुर्दश पूर्वधारिणा, तथा विंशतिशतानि अवधिज्ञानिना, तथा पञ्चत्रिशत्-शतानि ' वेउन्त्रियाण' वेकुर्निकाणा=वेक्रियलव्धिधारिणा, तथा अष्टशतानि - मनः पर्ययज्ञानिना, तना - चतुर्दशशतानि वादिना, तथा-विंशतिशतानि अनुत्ततरोपपातिकानाम् । मल्ल्या अर्हतः ' अतगडभूमी ' अन्तकृद्भूमिः = अन्तकृत - आदि ५५ हजार आर्यिकाएँ थी । इनके श्रावको की सख्या १ लाख ८४ हजार थी । श्राविकाएँ इनकी ३ लाख ६५ हजार थी । (छस्सया चोहस पुवीण, वीमसया ओहिनाणीण बत्तीस लया केवलणाणीण पणतीण 1 या वेउनियाण, अट्ठसया मणपज्जवणाणीण चोद्दस मयावाईण वीस सया अणुसरोववाइण (६००, चतुर्द्दश पूर्व के धारी मुनि गण थे । बीस सौ अर्थात् २०००, अवधिज्ञानी थे । ३२ सौ अर्थात् ३, हजार दो सौ केवल ज्ञानी थे ३५ सौ वैक्रिय लब्धि के वारी थे । ८००, सौ मन पर्यव ज्ञानी थे । चौदह सौ वादी थे । बीम सौ अनुत्तरोपपातिक थे । (मल्लिस्म अरहओ दुबिहा अतगडभूमी य जाब वीसहमाओ पुरिस जुगाओ जयतकर भूमी ) इन मल्लीअर्हन की अतः कृद्भूमि-उसी भव से मोक्ष जानेवलो का काल-दो प्रकारकी थी - ( १ ) युगान्तकर भूमि હજાર આયિકા હતી તેમના શ્રાવાની સખ્યા એક લાખ ચેારાશી હજાર હતી અને ત્રણ લાખ પાસઠ હજાર તેમની શ્રાવિકાઓ હતી (छम्सया चोद्दस पुत्रीण वीससया ओहिनाणीण वत्तीस सया केवलणाणीण पणतीम सया वेउन्वियाण अट्ठ सया मण पज्जवणाणीण, चोदस सया वाई ण वीस सया अणुत्तरोवनाश्याण ) બે હજાર છા ચતુર્દશ પૂનાધારી મુનિગા હતા ૨૦ સે એટલે અવધિજ્ઞાની હતા ૩૨ સા એટલે કે ત્રણ હજાર ખસેા કેવળજ્ઞાની હતા ૩૫ સે વૈક્રિયલબ્ધિનાધારી હના આઠસેા મન વજ્ઞાની હતા ૧૪ સા વાદી હતા ૨૦ સે। અનુત્તરાપાતિક હતા ( मल्लिक्स अरहओ दुविहा अतगडभूमी य जाव वीसइमाओ पुरिसजुगाओ जुयतकरभूमी ) મલ્ટી અહુ તથી અતકૃભૂમિ-તે લવમા જ મેક્ષ મેળવનારાઓને કાળ-એ પ્રકારની હતી (૫) યુગાન્તર ભૂમિ (૨) પર્યાયાન્તકર ભૂમિ ભૂમિ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy