SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी०प्र०८ जितशनादिराक्षादीक्षाग्रहणादिनिरूपणम् ६४३ सदा' एमवसृताः = आगताः आगत्य ' केवलमहिम' के ज्ञानोत्सव कुर्वन्ति, कृत्वा यचैव नन्दीश्वरो द्वीपस्तत्रैवो पागच्छन्ति उपागत्य ' अड्डाहिम ' अष्टाह्निका हिमान अष्टदिवस्साध्यमुत्सव कुर्वन्ति कृत्वा यस्या एव दिशः प्रादुर्भूतास्तामेव 'दिश प्रतिगताः । तदनन्तर परिषत् - मिथिला राजवान्या जनसमूहः मल्ल्या अर्हतो ? वन्दनार्थं निर्गता- मिथिष्यराजधानीतो निःसृता । कुम्भोऽपि निर्गच्छति स्म । ततः खलु ते जितजप्रमुखाः पिडप राजानः स्व स्व ज्येष्ठपुत्रं राज्ये स्था पयित्वा पुरुषसहस्रवाहिनीः शिविकाः समास्दा सर्वऋद्ध्या सर्वेययेण सकलबलेन सहिता यत्रैव मल्ली अन तत्रैवोपागच्छन्ति, उपागत्य यावत् पर्युपासते । की मल्ली अहंत को केवल ज्ञान की उत्पत्ति हुई है । सो जहां मल्ली अर्हत थे वे सब वहा पर आये आकर उन्हो ने केवलज्ञान की महिमा की उत्सव किया उत्सव कर जहा नदीश्वर द्वीप था फिर वे वहां आये वहाँ आकर उन्हों ने लगातार आठ दिन तक उत्सव किया। उत्सव कर के फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा की तरफ चले गये । इसके बाद मिथिला राजवानीसे जन समुदाय मल्ली अर्हत को बदना करने के लिये निकला । कुभक राजा भी निकले । (तएण ते जियसतूपा० छप्पि जेष्ठपुत्ते रज्जे ठावेत्ता पुरिससरस्सवारिणीओ सीयाओ आरूढ़ा सन्विाडीए जेणेत्र मल्लीं अ०जाव पज्जुनासति ) इसके अन्तर वे जितशत्रु प्रमुख छों राजा अपने२ ज्येष्ठ पुत्रको राज्यपद में स्थापित कर पुरुष सहस्र वाहिनी शिचिकापर आरूढ हो सर्व ऋद्धि एव सकलवल અવધિજ્ઞાન જોડ્યુ અવધિજ્ઞાનથી તેઓએ જાણ્યુ કે મલ્લી અર્હતમાં કેવળ જ્ઞાનની ઉત્પત્તિ થઈ છે તેએ બધા ન્યા મલ્લી અર્હત હતા ત્યા આવ્યા ત્યા પહેાચીને તેઓએ કેવળજ્ઞાનના મહિમાને ઉત્સવ ઉજવ્યે ઉદ્ભવ ઉજવ્યા પછી તેઓ ન દીશ્વર દ્વીપમા ગયા, ત્યા જઈને તેએએ સતત આઠ દિવસ સુધી ઉત્સવેના ઉજ॰ । ઉત્સવની સમાપ્તિ પછી તેઓ જે દિશા તરફથી પ્રગ૰ યા હતા તે દિશા તરફ જતા રહ્યા ત્યારખાદ મિથિલા રાજધાનીથી મળેલી અ તના વન માટે જનસમુદાય નીકળ્યે કુ ભરાા પણ નીચે ( तएण ते जियसत्तूपा० छप्पि जेट्टे पुने ठावेचा पुरिससहस्यवाहिणीओ सीयाओ दुख्ढा सचिडीए जेणेव मल्ली अ० जात्र पज्जुत्रासति ) ત્યારપછી જીતશત્રુ પ્રમુખ છએ રાજાએ પોતપેાતાના મા ગાદીએ બેસાડીને પુરુષ સહસ્ત્રવાહિની પાલખી એમા બેસીને પુત્રને રાજ સદ્ધિ અને
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy