SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ५८ ताधर्म स्वकेषु मासादायतसकेपु प्रत्येकर नथिः सामानिकमही , तिमभिः परिपडिः सप्तमिरनीकै =इस्त्यश्वस्थपदातिमहिपगन्नाटवरूपैः सप्तकटकैः सप्तमिरनीका धिपतिभिः, पोदशभिरात्मरक्षपदेवसासः, अयैत्र महभि शान्तिकैर्द वैः साध संपरिताः , 'महया' महता 'अहयनहगीययाइयरवेण ' अहत नृत्यगीतवादित्र रवेग-अहता अमतिहत , नृत्यगीतादिनाणा यो रवः = मधुरध्वनिम्तेन मोन भोगान-दिव्यमुखभोगान् भुताना विहरन्ति-भासते। तद्यथा तेपा नामान्याह "सारस्सयमाइन्चा, वहि वस्णा य गहतोया य । सिया अन्यायाहा. अग्गिच्या चेवरिटा य॥१॥ " इति ॥ (१) सारस्वताः, (२) आदित्याः, (३) वह्नयः, (४) वरुणाच, (५) गांगो (सएहिं २ विमाणेहि, सरहिं २ पामायवडिसएहिं पत्तय २ चाहि सामाणियसाहस्सीहिं तिहि परिसाहिं सत्तहि अणिएहिं सत्तहिं अणि या हिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं पट्टहिं लोगत. एहि देहिं सहिं सपरिवुडा) अपने २ विमानों में रहे हुए अपने २ श्रेष्ठ प्रासादो में अलग २ चार २ हजार सामानिक देवों के साथ, तीन २ परिषदाओं के साथ, सात २ अनीको के साथ, सात २ अनीकाधिपतिया के साथ सोलह २ आत्म रक्षक देवों के साथ तथा और भी अन्य लोका न्तिक देवों के साथ रहते हैं (मया हयनदृगीयवाहय ,जाव रवेण दिव्वाइ भोगभोगाइ भुजमाणा विहरति ) एव जो नृत्य गीत, तथा बाजों की अप्रितिहत ध्वनि पूर्वक दिव्य भोगों भोगा करते हैं । (त जहा ) इन लौकान्तिक देवो के आठ भेद होते है वे आठ भेद ये हैं१ सारस्वत २ आदित्य, ३ घह्नि, ४ वरुण-५ गततोय, ६ तुषित (सएहि, २ विमाणेहिं २ पासायवडिसएहिं पत्तेय २ चउहिं समाणिय साहस्सीहिं तिहि परिसाहिं सत्तहिं अणिएहि सत्तहिं अणियाहिबई हिं आयरक्ख देव साहस्सीहिं अन्नेहिं बर्हि लोगतएहि टेवे हि सहि स परिवुडा) । પિતપોતાના વિમાનમાના ઉત્તમ પ્રાસાદોમાં જુદા જુદા ચાર હજાર સામા નિક દેવાની સાથે, ત્રણ ત્રણ પરિષદાઓની સાથે, સાત સાત અનીકોની સાથે, સાત સાત અનીકાધિપતીઓની સાથે, સોળસેળ આત્મરક્ષક દેવેની સાથે તેમજ બીજા પણ લૌકાતિક દેવની સાથે રહે છે (महया हयनदृगीय वाइय जाव रवेण दियाइ भोगभोगाइ भुजमाणा विहर ति) અને જેઓ નૃત્ય, ગીત તેમજ વાજા ઓની અપ્રહિત ખનિપૂર્વક દિવ્ય ભેગોને ઉપભેગ કરતા રહે છે (ના) આ લોકાતિક દવેના આઠ ભેદો હોય છે તે આ પ્રમાણે છે-૧ સારસ્વત. ૨ આદિત્ય, ૩ વણિ ૪ વરૂણ,
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy