SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतपिणी टीका म० ८ मल्लोमगहीक्षायसरणनिरूपणम् ५५३ पान्थिका वा, पथिका वाकारोटिका वा कार्पटिका या पासडत्या वा' पाखण्डस्थाः पाखण्डधर्मस्थिता, तथा-गृहस्था ना, तेसिं च-तेपाम् आगताना, चकार:समुच्चयार्थः, तथा तत्र तत्र देशे देशेऽवस्थितस्य च-आश्वस्थस्य विश्वस्थस्थ सुखासनवरगतस्य तद् विपुलमशन पान खाद्य खाद्य ' परिभाएमाणा' परिभाजयन्त. =विभाग कुर्वन्तः 'परिवेसेमाणा' परिवेषयन्तः भोजनपात्रे स्थापयन्त. विह रन्ति ये खलु मिथिलानगया तत्र तत्र देशे देशे वहयो मनुष्या विपुलस्याशनादि चतुर्विधाऽऽहारस्य निष्पादका आमन् , ते पान्थिकादिभ्यः तत्तद्देशापस्थितेभ्यश्च विपुलस्पाशनायाहारस्य परिक्षेपण कुर्वन्तस्तिष्ठन्ति स्मेत्यर्थः । ____ ततस्तदनन्तर सलु मिथिलाया शृङ्गाटकादौ देशे देशे यावत्-बहुजनोन्यस्य =परस्परमेनम् आख्याति कथयतिस्म, एव 'भाइ' भापत्ते, माश्चर्य वक्ति, अपूर्व चतुर्विध आहार को पका कर वहां जो जैसे आते थे ( तजहा) यथा -चाहे वे ( पथियावा पहिया वा करोडिया वा, कप्पडिया वा पासडत्था वा गिहत्था वा ) पायिक जन हो चाहे पधिक जन हो, खपर धारी भिक्षुक हो चाहे कयाधारी भिक्षुक हो पाखडी धर्म में स्थित हो, चाहे गृह स्थजन हो, (तेसिंय-तहा आसत्यस्म, वीसत्वस्त सुहासणवरगयस्स त विपुल असण ४ परिभाएमाणा परिवेसे माणा विहरति) उन सरको तथा अन्य और भी उस उस देश में रहें हुए मनुष्यों को, आश्वस्थों को, विश्वस्तों को, एव सुवासनवरगतों को उम विपुल अशनादिरूप आहार को पॉट देते थे तथा वही पर जिमा देते थे। (तएण लिहिलाए सिंघाडग जान पहजणो अण्णमण्णस्स एवमाइ. क्खइ, एव मामइ एव पनवेइ, एव पख्वेद,-एव खलु देवाणुः । साडा तयार 3शन त्या गमे ते। भाषमा माता (त जहा) २ (पथिया वा पहिया वा रोडिया वा कप्पडिया वा पासडत्था वा गिहत्था वा) પથિક જન, ખપધારી ભિક્ષુક, કથાધારી ભિક્ષુક, પાખડી ધર્મને આચરનારા અને ગૃહસ્થીઓ ગમે તે જાત પથના લેકે ત્યા આવતા (तेसिंय तहा आमत्थरस, सुहासणवरगयस्स त विपुल असण ४ परिभाए माणा परिवेसेणा विहरति) તેઓ બધાને તેમજ તે દેશમાં રહેનારા બીજા ઘણા માણને, આ સ્થાને, વિશ્વસ્તરને અને સુખાસનવર ગતેને તે પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલે આહાર વહેચવામાં આવતું હતું તેમજ તેઓને ત્યાજ જમાડવામાં પણ આવતા હતા (तएण मिहिलाए रिन.डग भार बहु जणो अण्णमण्यस्स एपमाइक्खइ,एवं
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy