SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ५०८ নায়কাথায় देवान् शब्दयति, शब्दयित्वा एवममादी-हे देवानुमियाः ! गस्त सह पूर्व जम्वद्वीपे दीपे भारते व भरतक्षेो मिथिलायां राजधान्यां कुम्भकस्य राम भवने-त्रीणि कोटिशतानि, अष्टाशीतिकोटी , अशीतिशतसहस्राणि, इमामेवभूषामर्थसपद "साइरह " सहरत-मापयन सहत्य ममातियां प्रत्यर्पयत । ततः खलु तेज़म्भादेवाः, 'वेसमणेण 'श्रमणेन-एसमुक्ता. सन्तो हएतुष्टा यावत् प्रति शृण्वन्ति स्वीकुर्वन्ति प्रतिश्रुत्यम्पीकृत्य, 'उत्तरपुरत्यिम' उत्तर पौरस्त्यम्-ईशानकोणरूप 'दिसोमाग' दिग्भागम् , 'आपमति' कामन्ति, गच्छन्ति, अवक्रम्प-गत्वा यार-'उत्तरवेउन्धियाउ रूपाइ' उत्तरवैक्रियाणि रूपाणि विक वन्ति विकुर्वगा कुर्वन्ति - विकुर्वित्ता' विकुम्सिा , 'विकु ' इति सौत्रो धातु , तेन ल्यव न भवति । तयोत्कृष्टया गत्या दिव्यगत्या देवसम्बन्धि 'वीइवयमाणा' व्यतिव्रजन्तः आगच्छन्तः यौव जम्मृद्वीप द्वीपा, भारत पर्प, यौव मिथिला राजधानी, यौव कुम्भकस्य राज्ञो भवन, तणयोपागच्छति, उपागत्य कुम्भकस्य राज्ञो भवने नीणि कोटिशतानियावत्-अष्टाशीतिकोटी, अशीतिलहाणि इमामेतद् रूपामर्थसम्पद 'साहरति । सहरन्तिन्मापय । सहत्य-यत्रैव वैश्रमणो देवस्त शैवोपागच्छन्ति, उपागत्य करतलपरिगृहीतदशनख शिरावते मस्तकेऽञ्जलि पर पहुँचायें (त गच्छहण देवाणुप्पिया ! जबूहीवे दीवे भारहे वासे मिहिलाए कुभगभवणसि इमेयारवे अत्य सपदाण साहराहि ) अत हे देवानुप्रिय ! तुम जाओ-और जदीप नाम के द्वीप में स्थित भारत वर्ष क्षेत्र में वर्तमान मिथिला नगरी के कुभक राजा के भवन पर इतनी पूर्वोक्त अर्थ सपत्ति को पहचाओ (साहरित्ता ग्विष्पामेव मम एयमाण त्तिय पच्चप्पिणाहि ) पहुँचा कर पीछे हमें इस की खबर दो। (तएण से वेसमणे देवे सक्केण देविदेण देवराएण एव वुत्ते हे करयल जाव पडि सुणेइ ) शक्र देवेन्द्र देव राज के द्वारा इस प्रकार आज्ञापित किये (त गच्छहण देवाणुप्पिया' जब दीवे दीवे मारहे वासे मिहिलाए कुभग भवणसि इमेयारूवे अस्थसपदाण साहराहि) એટલા માટે હે દેવીનુપ્રિય! તમે જાઓ અને જ બૂઢીપ નામના દ્વીપમાં સ્થિત ભારતવર્ષ ક્ષેત્રમાં વિદ્યમાન મિથિલા નગરીના કુભક રાજાના ભવન ઉપર ४६भुम अर्थ सपत्ति शटले द्रव्य तभन त्या पाया! ( साहरिता खिप्पामेव मम एयमाणत्तिय पञ्चप्पिणाहि) पडाया तमे अभने सुथित रे। (तएण से वेसमणे देवे सक्के ण देविदेण देवराएण एव वुत्ते हवे करयल जाव पडिमुणेई)
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy