SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ अनेगारधर्मामृतपिणी टी० अ० ८ पडूराजजातिस्मरणादिनिरूपणम् ४९१ पूर्वजन्मवृत्तान्त स्मारयन्ती मल्ली यदवोचत् तद् गाथया पाह-कि थ तय इत्यादि। भो राजानः किं तद् विस्मृत युष्माभिः तदा-तस्मिन् काले पूर्वभवे जय तमवरेजयन्तनामकेऽनुत्तरविमाने 'देवाः ' देवाभूत्वा 'वुत्था' यूयन् उपितः = निवास कृतवन्तः, 'थ' इति वाक्यालङ्कारे' समयनिरद्धा-वयं परस्परेण प्रतिनोधनीया' इत्येव सकेतेन निवद्धा = परिगृहीता, ता देवसम्बन्धिनी जाति जन्म ‘सभरह ' सस्मरतेति ।। सू० ३४॥ मूलम्-तएणं तेसि जियसत्तपामोक्खाण छण्हं रायाण मल्लीए विदेहरायवरकन्नाए अतिए एयम सोचा णिसम्म सुभेणं परिणामेण पसत्थेणं अज्झवसाणेणं लेसाहि विसुज्झमाणीहि तयावरणिज्जाणं० कम्मा खओवसमेण ईहाबोहमरगणगवेसणं करेमाणाण सणिज्जाइस्सरणे समुप्पन्ने एयमह सम्म अभिसमागच्छति, तएणं मल्लो अरहा जियसत्तूपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गम्भघराण दाराइ विहाडावेइ, तएणं ते जियसत्तपामांक्खा जेणेव मल्ली अरहा तेणेव . इसी पूर्वोक्त-पूर्व जन्मके वृत्तान्त को उन छह जितशतृ प्रमुख राजाओ को याद करातो हुई मल्ली कुमारीने जो कुछ कहा वही गाथा द्वारा सूत्रकार प्रदर्शित करते हैं-वह गाथा " किं थ तय पम्हुतु ' इत्यादि यह है । इसका तात्पर्य यह है-हे रोजाओं! क्या आपलोग वह पूर्वभव भूल गये कि जिसमें हम सयलोग जयन्त नामके अनुत्तर विमान में देव होकर रहे हैं। सो "हम परस्पर में एक दसरे को प्रतियोधित करेगे ऐसी प्रतिज्ञासे प्रतिबद्ध उस देव भवसम्बन्धी जन्मको अय याद करो।सू०३५॥ આ પૂર્વજન્મની વિગત છએ જીતશત્રુ પ્રમુખ રાજાઓને બતાવતી મલ્લીકુમારીએ જે કઈ કહ્યું છે તે અહીં સુત્રકાર ગાથા દ્વારા સ્પષ્ટ કરે છે(किंथ तय पम्हुह ) छत्यादि એને અર્થ આ પ્રમાણે થાય છે કે, હે રાજાઓ શું તમે લેકે પૂર્વ ભવને ભૂલી ગયા છે કે જ્યારે અમે બધા જયન્ત નામના અનુત્તર વિમાનમાં ‘દેવ થઈને રહ્યા હતા તે “અમે એક બીજાને પ્રતિધિત કરીશું છે આ પ્રમાણે પ્રતિજ્ઞાબ થઈને મેળવવા તે દેવભવના જન્મને તમે યાદ કરે છે પણ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy