SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ mकणार पालपरिणामस्तीपतरोऽनिष्टवरोदुर्गन्धः प्रसरति, तर्हि पुनरस्यौदारिकशरीरस्प छेमादिनानाविषमलपूर्णस्य शटनपचनधिसनावमारस्य पुदलपरिणामस्तस्माद प्यऽधिकतरोऽनिष्टदुर्गन्धो भविष्पतीत्यर्थः । तस्मान् है देवानुप्रियाः । यूयं खलु मानुष्यकेपु कामभोगेषु मा 'सनद' मा सम्मत-सा नो हरुव, 'मा' इत्यस्य प्रत्येकमपिसम्बन्ध । ' रज्नह' रज्यत-राग मा कुरुत, 'गिना' गध्वम् गृद्धि तृप्णा मा कुरुत, 'रुझह' मुद्यात मोह नो कुरुत विषयदोष मा विस्मरतेत्यर्थः, 'अझोयमज्जह ' अध्युपपद्यध्यम् कामभोगाना ध्यान मा कुरुतेत्यर्थः । हे देवानुपियाः! एप खलु यूय अपमितस्तृतीये भरग्रहणे अपरविदेश्वर्षे पश्चिमीयमहाविदेहक्षेने सलिलावत्यां सलिलातीनामके विजये वीतभोकायां राजधाया महायलममुखाः सप्तापि च चालवयस्पा राजाना रानकुलगृहीवजन्मानः यदि इस प्रकार का तोत्र अनिष्टनर दुर्गध रूप पुद्गल परिणाम है तो फिर इस औदारिक शरीर का कि जो श्लेष्मादि नाना विध मल से परिपूर्ण हो गरा है तथा शटन पटन एव विध्वसन जिस का स्वाभाविक धर्म है पुद्गल परिणाम इस से भी अधिक तर अनिष्ट दुर्गध वाराही होगा (त माण तुम्भे देवाणुप्पिया! माणुस्सएसु कामभोगेसु साह, रज्जह गिझर, मुज्झर, अज्झोववज्जह) इसलिये हे देवानुप्रियो ! तुम लोग मनुष्य भव समधी काम भोगो में मत फँसो, उन में राग भाव मत करो तृष्णा मत बढाओ, मुग्ध मत यनो और न इन का ध्यान ही करो। ( एव खलु देवाणुप्पिया ! तुम्हे अम्हे माओ तच्वे भवग्गहणे अवर विदेहवासे सलिलाइलि विजग वीयसोगाए रायहाणीए मह व्यल पामोक्खा सत्तविय घालवयमया रायाणो होत्था ) हे देवानुप्रियो। રૂપ પુદ્ગલ પરિણામવાળું થાય ત્યારે આ દારિક શરીર કે જે શ્લેષ્મ વગેરે ઘણુ મળેથી ભરાએલું છે-અને શટન, પતન, અને વિશ્વ સન જેનુ સવાભાવિક ધર્મ છે–પુગવ પરિણામ એના કરતા પણ વધુ અનિષ્ટ દુર્ગધવાળુ હશે જ (त मा ण तुम्भे देवाणुपिया | माणुस्सएसु कामभोगेसु सज्जह, रज्जह गिज्झह, मुज्झह, अज्झोववज्जह) એથી હે દેવાનુપ્રિયે ! તમે મનુષ્યભવના કામ ભાગોમાં ફસાશો નહિ, તેમા રાગ ઉત્પન્ન કરે નહિ, તેના પ્રતિ તૃષ્ણનું વદ્ધન કર નહિ, મુગ્ધ થાઓ નહિ અને તેને કઈ દિવસ પણ વિચાર કરો જ નહિ (एव खलु देवाणुप्पिया । तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अपरविदेह वासे सलिलावइसि मिजए वीयसोगाए रायहाणीए महबलपामोक्खा सचविय बालवयसया रायाणो होत्था)
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy