SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ पहलपरिणामस्तीनतरोऽनिष्टतरोदुर्गन्धः प्रसरति, तर्हि पुनरस्यौदारिकशरीरस्य भलेष्मादिनानाविषमलपूर्णस्य शटनपवनसिनस्वमारस्य पुद्गलपरिणामस्तस्माद प्यऽधिकतरोऽनिष्टदुर्गन्धो भविष्यतीत्यर्थः । तस्मात् हे देवानुप्रियाः। यूयं खलु मानुष्यकेपु कामभोगेषु मा 'सनह' मा सम्जत-सा नो कुरुत, 'मा' इत्यस्य प्रत्येकमपिसम्पन्न । 'रज्जह' रज्पत-राग मा कुरून, 'गिभर' गर्धध्वम् गृद्धि तृष्णा मा पुरुत, 'रुग्यह' मुगत मोह नो कुरुत विषयदोष मा विस्मरतेत्यर्थः, 'अझोनमज्जह ' अध्युपपद्यध्यम्-कामभोगाना ध्यान मा कुरुते. त्यर्थः । हे देवानुपियाः ! एप खलु यूय यमितस्तृतीये भरग्रहणे अपरविदेहवर्षे पश्चिमीयमहाविदहक्षेने सलिलावत्या सलिलावतीनामके विजये वीतशोकाय राजधान्या महापलपमुखाः सप्तापि च पालवयस्पा रानानारानकुलदहीवजन्मानः यदि इस प्रकार का तात्र अनिष्टतर दुर्गध रूप पुद्गल परिणाम है तो फिर इस औदारिक शरीर का कि जो श्लेष्मादि नाना विध मल से परिपूर्ण हो रहा है तथा शटन पटन एव विध्वसन जिस का स्वाभाविक धर्म है पुद्गल परिणाम इस से भी अधिक तर अनिष्ट दुर्गध वाला ही होगा (त माण तुम्भे देवाणुप्पिया | माणुस्सएसु कामभोगेसु सजाहा रज्जद गिज्झद, मुज्झर, अज्झोववज्जर) इसलिये हे देवानुप्रियों । तुम लोग मनुष्य भव सरधो काम भोगो में मत फँसो, उन में राग भाव मत करो तृष्णा मत बढाओ, मुग्ध मत बनो और न इन का ध्यान ही करो। ( एव खलु देवाणुप्पिया 1 तुम्हे अम्हे हमाओ तवे भवग्गणे अवर विदेहवासे सलिलाग्इमि विजा वीयसोगाए रायहाणीए मह व्यल पामोक्खा सत्तविय घालवयसया रायाणो होत्था) हे देवानुप्रियो । રૂપ પુદ્ગલ પરિણામવાળું થાય ત્યારે આ ઔદારિક શરીરનુ કે જે શ્લેષ્મ વગેરે ઘણું મળેથી ભરાએલુ છે–અને શટન, પતન, અને વિદવ સન જેનુ સ્વાભાવિક ધર્મ છે–પુગવ પરિણામ એના કરતા પણ વધુ અનિષ્ટ દુર્ગધવાળું હશે જ (त मा ण तुम्भे देवाणुप्पिया ! माणुस्सएसु कामभोगेसु सज्जह, रज्जह गिज्झह, मुज्झह, अज्झोववज्जह ) એથી હે દેવાનુપ્રિયે ! તમે મનુષ્યભવના કામ માં ફસાશે નહિ, તેમાં રાગ ઉત્પન્ન કરો નહિ, તેના પ્રતિ તૃષ્ણાનું વદ્ધન કરે નહિ, મુગ્ધ થાઓ નહિ અને તેને કઈ દિવસ પણ વિચાર કરે જ નહિ (एव खलु देवाणुप्पिया ! तुम्हे अम्हे इमाओं तच्चे भवग्गहणे अपरविदेह वासे सलिलावइसि विजए वीयसोगाए रायहाणीए मदबलपामोक्खा सचविय बालवयसया रायाणो होत्या )
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy