________________
अनगारधर्मामृतपंण टीका ० ५ नदनधनोद्यानघर्णनम्
७
...
पुनरसौ पर्वतः ? कीदृश ? इत्याह-' सोम्मे सौम्यः = मनोहरः, सुभगः = आनन्दजकः प्रियदर्शनः = दृष्टिसुखद, सुरूपः = शोभनाकृतिकः, प्रासादीय'- प्रासादीयइत्यनतर दर्शनीयः, अभिरूप', प्रतिरूप इति त्र्याणा पदानां सग्रहः प्रासादीयः दर्शकजनमनोमोदजनकः, दर्शनीयः - नयनानन्दजनकत्वेन पुन पुन प्रेक्षणीयः अभिरूपः सुन्दराकृतिकः । यद्वा-अभि=प्रतिक्षण नव नवमिवरूप यस्य सोऽभिरूपः । प्रतिरूपः - प्रतिविशिष्टम् असाधारण रूप यस्य स प्रतिरूपः, उत्कृष्टरूपवानित्यर्थः ॥ सू० ३ ॥
C
4
A
मूलम् - तस्स णं रेवयगस्स अदूरसामते एत्थ ण नदणवणे नाम उज्जाणे होत्था, सव्वोउयपुष्पफलसमिद्धे रम्मे नदणवणप्पगासे पासाईए ४, तस्स णं उज्जाणस्स वहुमझदेसभाए सुरप्पिए नामं जक्खाययणे होत्था दिव्वे वन्नओ ॥ सू०४ ॥
५, हिमवान ६ अचल, ७ धरण, ८ पूरण ९, अभिचद, १० वसुदेव ! ( सोम्मे ) यह पर्वत बड़ा मनोहर था ( सुभगे, पियदसणे, सुरूवे, पासाईए ) सुभग था- आनन्दजनक था, प्रिय दर्शन या दृष्टि को सुखप्रद था, सुरूप था - शोभन आकृति से सपन्न या, प्रासादीय था, दर्शनीय था, अभिरूप था प्रतिरूप था । दर्शकजन के मन को मोदित करनेवाला होने से प्रासादीय, नयनो को आनन्दजनक होने से दर्शनीय, सुन्दर आकृतिवाला होने से अभिरूप अथवा इसको रूप हर एक क्षण में नवीन नवीन जैसा प्रतीत होता था इसलिये अभिरूप और असाधारणरूप सपन्न होने के कारण प्रतिरूप था। सूत्र " ३ - "
७ धारयु, ८ पुरणु, अभियछ, १० वसुदेव, ( सोम्मे ) આ પવ ત अत्यत रभाशीय हतो ( सुभगे, पियिदसणे, सुरूवे, पासाइए ) सुलग हतो, પ્રિયદશી હતા એટલે કે આખાને ગમે એવા હતેા સુરૂપ હતેા, પ્રાસાદીય હતા, દર્શનીય હતેા અભિરૂપ હતેા, પ્રતિરૂપ હતેા જેનારાએના મનને પ્રમ ન્ન કરનાર હાવાથી પ્રાસાદીય, આખાને આનન્દ આપન રહેવાથી દનીય, સુદર આકારવાળે। હાવાથી અભિરૂપ અથવા તે તેનુ રૂપ દરેક ક્ષણે નવુ નવુ લાગતુ હતુ તેથી તે અભિરૂપ હતા, અસાધાશ્ રૂપ સપન્ન હોવાને કાર્શે તે પ્રતિ રૂપ હતા ! સૂત્ર ૩ ।