SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ पट्टानयुद्धनिरूपणम् . . _vat असमान्य, च 'अवदारेण ' अपद्वारेण भवनपश्चाद्भागस्थितलघुद्वारेण ' गिच्छुभान वेश निःसारयति । ततस्तदनन्तर खलु ते जिंतगप्रमुखाणा पण्णा राज्ञा दूताः कुम्भकेन राज्ञा असत्कारिताः अमन्मानिता अपद्वारेण नि.सारिता सन्त. यत्रैव स्वका २ आत्मीयाः २, 'जाणवया' जानपदा = देशाः, यत्रे स्वकानि२ नगराणि यजैव स्वकाः २ राजान आसना, तत्रोपागन्छति, उपायुगत्य करतलपरित गृहीत दशनख शिर आवर्त मस्तकेजलिं कृत्वा, एवमवादिघु. - हे स्वामिन् । रिय अवदारेण णिच्छुभावेह) हे दूतो ' मैं अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओ के लिये नही दगा" ऐसा कहकर उसने उन दूतो को न कोई सत्कार किया और न कोई सन्मानही किया किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से,बाहिरी निकाल दिया।, (तण्ण जियसत्तू पामोक्खाण छह राईण दूया कुभएण रना असरकारिया असम्माणिया अवद्दारेण णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव सयाइ२ गगराइ जेणेव संगा २ रायाणो तेणेच उवागच्छतिः) इस तरह उन जितशत्रु प्रमुख राजाओ के वे दत कुभक राजा से असत्कृत एव असमानित होते हुए जर महल के पिछले छोटे से द्वार से बाहिर निकाल दिये गये तर वे वहा से प्रस्थित होकर जहा, अपना २ जनपद था, वहा अपने २ नगर थे, और उनमें भी जहा अपने २ राजा थे वहा आ गये। असक्कारिय असम्माणिय अवदारेण णिच्छुभावेइ) , હું તો મારી પુત્રી વિદેહરાજવર કન્યા મલ્લીકુમારી તમારા રાજા એને આપીશ નહિ ” આ પ્રમાણે કહીને રાજાએ તેને કોઈ પણ રૂપમાં સત્કાર અને સન્માન ન કરતા તેઓને પિતાના મહેલના પાછળના નાને બારણેથી બહાર કાઢી મૂક્યા . (तएण जियमत्तू पामोक्खाण छह राईण या कु भएणरन्ना असकारियों असम्माणिया अवदारेण णिन्भाविया समाणा जेणेप सगार जाणवया जेणेव सयाइ २ णगराइ जेणेव सगार रायाणो तेणेव उवागन्छति) આ પ્રમાણે છેતરાત્રુ પ્રમુખ રાજાઓના તે દૂતે કુંભ રાજા વડે અસલ્કત અને અસમાનિત થતા જ્યારે મહેલના પાછલા બારણેથી બહાર કાઢી મૂકી વિામાં આવ્યા ત્યારે તેઓ ત્યાંથી રવાના થઈને જ્યાં તેમને જનપદ (દેશ)હતે જ્યા તેમનુ નગર હતુ અને તેમાં પણ મા તેમના રાજા હતા ત્યાં પહોચ્યા,
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy