SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवपिणी टीका भ० ८ पइरानयुद्धनिरूपणम् . ? असमान्य, च 'अबदारेण ' अपद्वारेण भवनपश्चाइागस्थितलघुद्वारेण ' गिच्छुमा वे निःसारयति । ततस्तदनन्तर खलु ते जिंतशत्रुममुखाणा पणा राज्ञा दूताः कुम्भकेन राज्ञा असत्कारिता' असन्मानिता अपद्वारेण निःसारिता सन्त' यत्रैव स्वका २० आत्मीयाः २, ' जाणवया' जानपदा = देशाः, यत्रैव स्वकानि.२ नगराणि यो स्वका २ राजान आसन् , तत्रोपागन्छति, उपायुगत्य करतलपरिगृहीत दशनख शिर आवर्त मस्तकेऽञ्जलिं कृत्वा, एवमवादिघु.। - हे स्वामिन् । रिय अवदारेण णिच्छुभावेइ ) हे दूतों में अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओ के लिये नही दगा" ऐसा कहकर उसने उन दूतो को न कोई-सत्कार किया और न कोई सन्मान-ही किया-किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से पाहिर निकाल दिया ।, (तएण जियसत्तू पामोक्खाण छण्ड राईण या कुभएण रन्ना असरकारिया असम्माणिया अवदारेण णिच्छुभाविया समाणा, जेणेव सगा२ जाणक्या जेणेव सयाइ२ णगराइ जेणेव संगा २-रायाणो तेणेव उवागच्छतिः) इस तरह उन जितशत्रु प्रमुग्व राजाओ के वे दूत कुभक राजा से असत्कृत एव असमानित होते हए-जन महलके पिछले छोटे से द्वार से बाहिर निकाल दिये गये तब वे वहा से प्रस्थित होकर जहा, अपना २ जनपद था, वहा अपने २ नगर ये, और उनमें भी जहा अपने २ राजा थे वहा आ गये। असरकारिय असम्माणिय अबदारेण णिच्छुभावेइ ) હે તો મારી પુત્રી વિદેહરાજવર કન્યા મcતીકુમારી તમારા રાજા એને આપીશ નહિ ” આ પ્રમાણે કહીને રાજાએ તેને કોઈ પણ રૂપમા સત્કાર અને સન્માન ન કરતા તેઓને પોતાના મહેલના પાછળના નાના બાણેથી બહાર કાઢી મૂક્યા . (तरण नियमत्तू पामोखाण छम्ह राईण या कु भएण रम्ना असक्कारियों असम्माणिया अपदारेण णिच्छुभाविया समाणा जेणेच सगार जाणवया जेणेव सयाइ २ णगराइ जेणेव सगार रायाणो तेणेव उवागच्छति ) આ પ્રમાણે છતરાત્રુ પ્રમુખ રાજાઓના તે દૂતે કુંભ રાજા વડે અસલ્કત અને અસમાનિત થતા જ્યારે મહેલના પાછલા બારણેથી બહાર કાઢી મૂક વામાં આવ્યા ત્યારે તેઓ ત્યાથી રવાના થઈને જ્યાં તેમને જનપદ (દેશ)હતે જ્યાં તેમનું નગર હતુ અને તેમા પણ જયા તેમના રાજા હતા ત્યા પહેગ્યા.
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy