SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ર श्रताधा " " यथा - एकः कूपमण्डूकः स्यात् = आसीत्, स सलु तत्थ तत्र= तस्मिन् कूपे जातः, तत्रैव कूपे एन 'बुड्ढे ' वृद्ध = टद्धिंगतः, अन्यम् -' आगड ' अट = कूप वा तलाग तडाग= कमलयुक्तागाधजलाशया, ' दह ' हूद = प्रसिद्ध) " , " सर' सरःसरोवर वा, सागर ना, अपश्यन्नेव मन्यते-अयमेवानटो वा यावत् सागरो वा । एतस्मात् कृपान्महाजलस्यानमन्यन्नास्तीत्येन मनसि जानातीति भाव । ततस्तदनन्तर खलु त कृपपति, 'अण्णे ' अन्यः सामुद्ररुः = समुद्रे जातः 'दद्दुरे ' दर्दुर = मण्डकः, हव्यमागतः = सहजगत्या समागतः । ततः खलु स कूपदर्दुरः = कूपमण्डूक त 'सामुदददुर' सामुद्रनिनागिन मण्डूकम् एव त्रक्ष्यमाण प्रकारेण अवादीत् - यथा क एष खलु स हे देवानुप्रिय ! ' कत्तो ' कुतः = कस्मात् प्रिय ! वह कृपमडूक कैसा होता है ! (जियसत्तू ! से जहानामए अंड दरे सिया से तत्थ जाए तथेव बुड्ढे अन्नगड वा तडाग वा दहवां सर वा सागर वा अपासमाणे चेच मण्णः अय चेत्र अगडे वा जाव (सागरे वा ) इस प्रकार जितशत्रु राजा की बात सुनकर चोक्षा परिवा जिका ने उससे कहा- जितशत्रों सुनो में तुम्हें समझाती हूँ- जसे कोई एक कूपका मेंढक कि जो उसी मे उत्पन्न हुआ हो और उसी मे पलपुष कर वढा हुआ हो पर जैसे अपने कुए के सिवाय और किसी कुए को, तडाग कमलयुक्त अगाध - सरोवर को द्रह को जलाशय विशेष को, अथवा समुद्रको कभी नही देखता हुआ ऐसा ही मानता है कि यही मेरा कुआ और दूसरा कुआ हे ? यावत् सागर है। इस कुएं के सिवाय और दुसरा कोई बड़ा भारी जलस्थान कहीं पर नही हैं (तएण त व अण्ण सामुद्दe दुरे होगए-तरण ददुरे ? ) हे देवानुप्रिय । वान हे देवी होय छे ? ( जियसत्तू ' से जहानामए अगडददुरे सिया से ण तत्थ जाए तथैव बुड्ढे अन्न अगड वा तडागं वा दह वा सर वा सागर वा अपासमाणे चेव मण्णइ अय चैत्र अगडेवा जाव सागरे वा ) આ પ્રમાણે જીતશત્રુ રાજાની વાત સામળીને ચેાક્ષા પરિવ્રાજીકાએ તેને કહ્યુ કે જીતશા સાભળેા તમને હુ બધી વાત સમજાવુ છુ જેમ કેઇ એક કૂવાનો દેડકા કે જે કૂવામા તે જન્મ્યા છે અને તેજ ત્યાજ ઉછર્યાં છે તે જેમ પેાતાના કૃવા સિવાય ખીજા કોઈપણુ કૂવા, તડાગ-કમળેવ છુ અગાધ સાવર, દ્રઢ જલાય વિશેષ અને સમુદ્રને કેઈપણુ વખત ન લેવાથી એમ જ માને છે કે આ મા હવે જ ખીજે કૂવા છે ચાવત સાગર છે આ મારા કૂવા સિવાય ખીજુ કાઇ મેઢુ प्रगतभा नथी ( तर्पण व कूव अण्णे सामुद्दर ददुरे સરેશવર કે જળસ્થાન हन्त्रमागए ) भ प्रभा
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy