________________
ज्ञाताधर्मकथासूत्रे
मूलम् -- जइ णं भंते । समणेणं भगवया महावीरेण च उत्थस्स णायज्झयणस्स अयमट्टे पन्नत्ते, पंचमस्त णं भंते नायज्झयणस्स के अट्ठे पण्णत्ते ? ॥ सू० १ ॥
टीका - ' जइ ण ' इत्यादि । यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण चतुर्थस्य ज्ञाता ययनस्य अयम् = उक्तरूप अर्थ प्रज्ञप्त, पञ्चमस्य खलु भदन्त ! ज्ञाताध्ययनस्य कोऽर्थं प्रज्ञप्तः इति । सबै सुगमम् ॥ १ ॥ ।
9
श्री सुधर्मा स्वामी जम्वनामिनमाइ
1
मूलम् एव खलु जबू | तेणं कालेणं तेण समयेणं बारवई नाम नयरी होत्था, पाईणपडीणायया उद्दोणदाहिणवित्थिन्ना नवजोयणवित्थिन्ना दुवालसजोयणायामा धणवइमइनिम्मिया 'वामीयर पवरपागारणाणामणिपचवन्न कविसीसग सोहिया अलयापुरिसकासा पमुइयपक्कीलिया पच्चक्ख देवलोयभूया ॥ सू०२|| टीका - ' एव खलु ' इत्यादि । ' एव खलु जम्बू ! तस्मिन् काले तस्मिन् जहण भते । ' इत्यादि ।
'
1
टीकार्थ - ( जइण भते ! ) हे भदत । यदि (समणेण भगवया महा वीरेण ) श्रमण भगवान महावीर ने (चउत्वस्स णायज्झयणस्स अयमडे पन्नत्ते ) चतुर्थ ज्ञाताध्ययन का यह उक्त रूप अर्थ प्रज्ञप्त (प्ररूपित ) किया है तो - ( पचमस्स ण भते ! णायज्झयणस्स के अट्ठे पण्णत्ते ) पश्चम ज्ञाताभ्ययन का क्या अर्थ कहा है ? “
५
ܕ
33
6
एव खलु जबू ' ' इत्यादि ।
टीकार्थ - ( एव खलु जनू) हे जब्रू | तुम्हारे प्रश्न का उत्तर इस प्रकार
टीडार्थ - ( जइण भते !) हे लहन्त ! ले ( समणेण भगत्रया महावीरेण ) श्रमशुभगवान महावीरे ( उत्यस्स णायज्झयणस्स अयमट्ठे पन्नसे ) थोथाज्ञाताध्ययनन। पूर्वेति मर्थ निश्चित ये छे, त्यारे ( पचमस्सू ण भते । गोयुज्झ यणस्स के अट्ठे पण्णत्ते) पायमा अध्ययननो शो अर्थ मतान्यो है ? । "सू १॥
एष खलु अबू ? धत्याहि ॥
"
टीडार्थ - ( एव खलु जय !) हे न्यू | तभारा अभनो भवाम प्रभा