SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ४०. माताधर्मकथासूत्रे तम् - अस्य दिव्यस्य कुण्डलयुगलस्य सन्धि सघटयितु प्रयास कतरन्तः, परतु नो शक्नुमः सघटयितुम्, ततः खलु कुम्भकस्य राज्ञ पुरो गत्वाऽस्माभिरेव मनादित्अस्य दिव्यस्य कुण्डलयुगलस्य सन्धि समदयितु प्रयत्न कृतन्वोऽपि जय नो शक्का सघटयितुम्, तस्मात् सलु हे सामिन् । एतत्सदृशमन्यत कुण्डलयुगल घटयामः इति । ततः क्रोधाविष्टेन कुम्भकेन राज्ञा एन 'निधिसया' निर्विषया स्वदेशतो निर्गताभवितुम्, आज्ञता. = आदिष्टाः । ततः स शङ्खः काशीराजः सुवर्णकाराने मवादीत् - हे देनानुमिया | वहशी खलु कुम्भकस्य राज्ञो दुहिता = पुनी प्रभावत्या देव्या आत्मना = अङ्ग जाता, मल्ली महाराज हमलोग प्रयत्न करने पर भी इस कार्य में असफलित हो रहे हैं - अतः आपको आज्ञा हो तो हम इन्ही कुडलों जैसा कुडल और बनादेवें- बस हमारा इतना ही कहना था कि राजा इकदम क्रोध के आवेश मे आ गये और हमलोगों को अपने देश से निकल जाने की आज्ञा दे बैठे | बस (त एएण कारणेण सामी ! अम्हे कु भएण निव्वि सर्या आणत्ता-तरण से सखे सुवन्नगारे एव वयासी- केरिसिया ण देवा पिया ! कु भगधूया पभावहए देवीए अत्तया मल्ली विदेह रायवरकन्ना ) हे स्वामीन् यहीकारण है कि जिससे हमलोग कु भक राजा के द्वारा देश से निकल जाने के लिये आज्ञप्तहुए हैं - शख राजाने उन सुवर्ण करों को अपने राज्यमे बसने के लिये खुशी से आज्ञाप्रदान की । इस प्रकार सुनने के अनन्तर उस शख राजा ने सुवर्णकारों से इस प्रकार कहा - हे देवानुप्रियो | कहो-कु भक राजा की वह विदेहवर પ્રયત્ન કર્યાં છતા આ કામમા અમે સફળ થઇ શકયા નહિ એથી તમે આજ્ઞા આપે! તે આ કુંડળો જેવા જ ખીજા બે કુંડળા ઘડી આપીએ અમારી આ વાત સાભળીને રાજા એકદમ લાલચેાળ થઈ ગા અને અમને પેાતાના દેશથી બહાર જવાની આજ્ઞા આપી દીધી ( त एएण कारणेण साभी ! अम्हें कुभए णं निव्विसया आणता तरणं से सखे पन्नगारे एव वयामी केरिसियाण देवाणुप्पिया ! कुभगधूया पभावइए देवीए अत्तया मल्ली विदेहरायवर कन्ना ) હું સ્વામીત્1 ખસ એ કારણને લીધે જ કુંભક રાજાએ અમને દેશવટે આપ્યા શખ રાજાએ તે બધા સાનીએને પોતાના દેશમા રહેવાની ખુશીથી પરવાનગી આપી સેનીએની આ બધી વાત સાભળીને શખ રાજાએ તેમને કહ્યું કે-હે A
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy