SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ narratafort टीका अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३८५ अत्र यावत् कहणादिद द्रष्टव्यम्-शब्दविला चैनमनादीत् - हे देवानुमिय। त्व मिथिलाया नगर्य गत्वा कुम्भक राजान ब्रूहि तत्र कन्यका मल्ली चन्द्रच्छायो वाञ्छति' इति । यद्यपि च खलु सा स्वय राज्यशुल्का = राज्यार्थीनी, एव चेत्तस्याः समग्र राज्य समर्पयामीति भावः । ततस्तदनन्तर खलु स दृतचन्द्रच्छायनृपाज्ञया हृष्टतुप्ट ==भत्यन्त प्रमुदितः सन् यावत् कतिपय सैन्यसहितो रथारूढः प्राधारयद् गमनाय=गन्तु प्रवृत्त इत्यर्थः । इति द्वितीयस्य चन्द्रच्छायनाम्नो नृपस्य सम्बन्धः कथितः ॥ मु०२४ ॥ मूलम् - तेण कालेणं तेणं समएण कुणाल नाम जणवए होत्था, तत्थ पण सावत्थी होत्था, तत्थ णं रुप्पी कुणालाहि - वई नाम राया होत्या, तस्स णं रुप्पिस धुया धारिणीए देव असा सुवाहुनाम दारिया होत्था, सुकुमाल० रूत्रेण य जोवणेणं लावण्णेण य उक्किट्ठा उक्किहसरीरा जाया यावि श्रवणसे मल्ली कुमारी के ऊपर जिसका अनुराग उत्पन्न हो गया है ऐसे उस चन्द्रच्छाय राजा ने उसी समय दूत को बुलाया। बुला कर उससे ऐसा कहा - हे देवानुप्रिय ! तुम मिथिला नगरी में जाकर कुभक राजासे कहो कि आपकी पुत्री मल्ली कुमारी को चद्रच्छाया राजा चाहते हैं । यदि वह पुत्री मेरे समस्त राज्य को चाहेगी तो में उसे अपना समस्त राज्य समर्पित कर दूंगा। इस तरह वह दूत चद्रच्छाय राजा की आज्ञा से हर्षित एव सतुष्ट होता हुआ कतिपय सैन्य सहित वहा से रथ पर आरूढ होकर मिथिला नगरी की ओर प्रस्थित हो गया । इस तरह यह द्वितीय चद्रच्छाय नामके राजा का सबब कहा । सूत्र २४ " "" ચદાય રાજાએ તરત જ દૂતને ખેલાવ્યા અને તેને કહ્યુ-હે દેવાનુપ્રિય ! તમે મિથિલા નગરીમા જઇને કુભ રાજાને કહેાકે તમારી પુત્રી મલી કુમારી ને ચ દહાય રાજા ચાહે છે જે તે પુત્રી મારા આખા રાજ્યને પણ ઈચ્છશે તેા હુ તેને પેાતાનુ ૨ જ્ય મમવા તૈયારે છુ આ રીતે દૂત ચદ્રછાય રાજાની આજ્ઞાથી હર્ષિત તેમજ સતુષ્ટ થતે। નથી કેટલાક સૈન્યની માથે ત્યાથી રથ ઉપર સવાર થઈને મિથિલા નગરી તરફ ચાલ્યેા. આ પ્રમાણે આ ખીન્ન ચ દ્રષ્ટાય નામના રાજા ના સબધ વિષે કહ્યુ ।। સૂત્ર (c 99 ૨૪ 11
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy