SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टी०अ० ८ अङ्कराजचरिते अरहनका कवर्णनम् ३७१ धर्म तारूप इति पराक्रमः=धर्माराधनजन्यशक्तिविशेषः, लब्ध. = उपार्जितः, प्राप्तः = स्वायत्तीकृतः, अभिसमन्वागतः = सम्यगासेवितः । अहो । अरहनक ! भव तामृद्ध्यादयो मया दृष्टा, यश्च पराक्रमो धर्मारा नालन्धः प्राप्तोऽभिसमन्वागतच सोsपि मया दृष्ट इति भावः । तत्= तस्मात् क्षमयामि, खलु हे हेवानुप्रियाः । भवन्तः हे देवानुमियाः ! क्षमन्तु भवन्त हे देवानुमिया ! क्षन्तुमर्हन्ति भयन्तः । मत्कृताऽपराध क्षन्तु योग्या भनन्त इति भावः । नापि भूयोभूयः एव करणतया = पुनः पुनरेव न करिष्यामि, इति कृत्वा = एवमुक्त्वा, प्राञ्जलिपुट =सयोजिताञ्जली कृतकरद्वयपुटः, पादपतित. पञ्चाङ्गमनपूर्वक चरणयोः पतितः सन् एतमर्थम् = स्वकृतापराधरूप विनयेन = विनरूप पुरुषकार आपका धर्माराधन जन्य शक्तिरूप पराक्रम, ये सब गुण मैंने देख लिया। इन सब गुणों को आपने अच्छी तरह उपार्जित किया है । अच्छी तरह इन सब को आपने अपने आधीन बनाया है । और अच्छी तरह से इन सन गुगों को आपने सेवित किया है । (त खामेमि, देवापिया ! खम तुण देवाणुपिया ! णाइ भुज्जोर एव करण्याए त्तिकट्टु जलिउडे पायवडिए एयमड विणएग भुज्जो २ खामेइ) अतः हे देवानुप्रिय ! आप को मैं खनाता हूँ । आप देवानुप्रिय मुझे क्षमा करे ! मैंने अभी तक जो आपके अपराध किये है में उन की आपसे क्षमा चाहता हू | आप मेरे अपराधों को क्षमा करने योग्य है । अब आगे मैं ऐसा नही करूँगा । इस प्रकार कह कर उस देवने अपने दोनों हाथों को जोडा और जोड़ कर फिर वह उस अरहनक श्रावक के चरणों में આત્મિક ; બળ, તમારૂ ધર્મમાદરૂપ પુરુષકાર, ધર્માંની આરાધનારૂપ તમારૂં પરાક્રમ આ બા ગુણા મે જોઇ લીધા છે તમે આ મા શુ મારી પેઠે મેળવ્યા છે આ બધાને સારી પેઠે તમે પેાતાને સ્વાધીન બનાવ્યા છે આ સર્વે ગુાનુ સેવન તમે સારી રીતે કર્યું છે ( त खामिण देवाणुपिया ! गाइ भुज्जो २ एव करणयाए किदु पलिउडे पायवडिए एयम विगएण भुज्जो २ खामेइ ) એથી હે દેવાનુપ્રિય ! તમને હુ ખમાવુ છુ દેવાનુપ્રિય તમે મને ક્ષમા કરી મે જે કઈ પશુ તમારા અપરાધ કર્યાં છે હુ તેમની તમારાથી ક્ષમા ચાહુ છુ. તમે મારા અપરાધેા ક્ષમા કરવા ચૈઞ છે. હવેથી ભવિષ્યમા ઇ પણુ વખત મારાથી આવુ અમેગ્ધ વર્તન થશે નહિ. આ રીતે કહીને તે વે પેાતાના બન્ને હાથ જોડયા અને ત્યારમાદ તેણે અરહન શ્રાવકના પગમા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy