SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ - अनगारधर्मामृतवपिणी टीका अ०८ अङ्गराजचरितनिरूपणम् दानादिकर्मसु, तथा-सरसरक्तचन्दन दर्दर पञ्चाङ्गुलितलेपु सरसरक्तचन्दनस्य दर्दरेण चपेटाऽऽकारेण पञ्चाङ्गुलितलेषु करतलाङ्कनेषु दत्तेषु परीधानीयेषु 'उत्तरीयेषु वस्त्रेषु च सरसरक्तचन्दनानुलिप्तकरतलमुद्रणेषु कृतेष्पित्यर्थः । अनूक्षिप्ते अनुप श्चात् ऊर्ध्वक्षिप्ते धूपे गुग्गुलादि धूमे कृते सति, पूजितेपु-धूपादिनो समानितेषु समुद्रवातेपु समुद्रसम्बन्धिपवनेषु, तथा ससारितेपु स्थानान्तरादानीय यथोचित स्थाने निवेशितेपु वलयमाहुपु-दीर्घकाष्ठरूपेषु वाहुपु, तथाउच्छूितेषु उर्ध्वमुखम वस्थोपितेपु सितेषु शुक्लेषु वजापु पताकाग्रेपु, तथा-पटुमवादितेषु पटुभिः पुस्पैः प्रवादितेषु, यद्वा-पटु यथा भवति तथा प्रवादितेषु तूर्येषु वायपु, तथा जयिकेयु जयकारकेषु सर्वशकुनेपु-यायसरुतादिषु, तथा-गृहोतेपु-प्राप्तेषु राजवरशासनेषु-समुद्रयानार्थ चम्पानगरीभूपस्याऽऽज्ञापत्रैपु तथा-महोत्कृष्टसिंहनाद धूवसि, पूइण्तु समुद्दवाएस्सु समारियासु वलयवाहासु, उसिएसु सिएसुझयग्गेसु, पडुप्पवाइएसु तुरेसु, जडएसु सव्वसउणेसु, गदिएसु रायवरसासणेतु ) इसके बाद पुप अक्षत दानादिक कर्म जब समाप्त हो चुका, परिधानीय वस्त्रो पर सरस रक्त चदन के चपेटाकार से हाथे जब लगाये जा चुके, गुग्गुल आदि धूप अग्नि में डालकर जब उस का धूम किया जा चुका समुद्रीय स्वाए जन धूपादि प्रदान द्वारा पूजित की जा चुकी दीर्घ काष्ट रूप वलय (पतवार ) स्थानान्तर से लाकर जय यथोचित स्थान पर रखे जा चुके, शुभ्र ध्वजाओं के अग्रभाग जय उर्ध्वमुख कर अवस्थापित हो चुके, चतुर बजाने वालो के द्वारा जब अच्छी तरह बाजे बजाये जा चुके जय कारक वायसरुतादिरूप सर्व शकुन जब अच्छी तरह से हो चुके और समुद्र यात्रा करने का आदेश पत्र जब चपा नगरी के राजा का प्राप्त हो चुका तब(महया उक्किहनी अणुक्खित्तसि धूवसि पूडएसु समुदवाएसु ससारियासु बलयवाहासु उसिएम सिएसु झयग्गेस पडुप्पवाइएसु तुरेसु जदएमु मन्य सउणेसु गहिएम रायवरसासणेसु) - ત્યાર બાદ પુષ્પ અલત દાન વગેરે ની વિધિ પૂરી થઈ ગઈ, પરિધાનીય વો ઉપર સરસ લાલ ચંદનના થાપાઓ લગાવી લીધા, ગૂગળ વગેરે ધૂપ અગ્નિમાં નાખીને ધૂપ કરી લીધે, ધૂપ વગેરે અપને સમુદ્રના પવનની અર્ચનાનું કામ પુરૂ થઈગયુ, બીજા સ્થાનેથી દીર્ધકાષ્ઠરૂપ વલય એટલે કે સૂકાન વગેરે વહાણ ઉપર યથાસ્થાને મુકાઈ ગયા, શુભધ્વજાઓના અગ્રભાગ જયારે ઉર્વમુખના રૂપે અવસ્થાપિત થઈ ગયા, કુળ વાજા વાળાઓ વડે સરસ વાજા એ વગાડવાનું કામ પતિ ગયુ, જય પમાડનારા કાગડા વગેરે પક્ષી એના માગલિક શબ્દ એટલે કે સારા શુકન થઈ ગયા અને એ પાનગરીના રાજા પાસેથી સમુદ્રયાત્રા કરવાને પશ્વાને “ આદેશ ૫” તેઓની પાસે આવી ગમે ત્યારે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy