SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३०४ बाताधर्मत्र था खलु स्वामिन् ! युष्माभिरभ्यनुज्ञाता = आदिष्टासती नागयज्ञक गन्तु नागमहोत्सव फर्तु = नागगृह गन्तुम् 'इच्छामी' ति पूर्वेण रामन्त्रयः । हे स्वामिन्! यूयमपि खल मम नागयज्ञे= नागपूजाया समयसरत = भागच्छत यतु ' मया सार्धं समागच्छ इत्यर्थः' इति व्याख्यात तत् ममादिकम् पद्मावत्या उक्ति स्वीकृत्य हिराजः पथा द् गमनपर शास्त्र विरुध्येत । ततस्तदनन्तर सल स प्रतिबुद्धिः प्रतिबुद्धिनामको पद्मात्या देव्या एतमर्थम् = प्रार्थनास्प प्रविशृणोति = स्पीकरीतिस्म । ततः खलु पद्मानी मतिबुद्धिना राज्ञाऽभ्यनुज्ञाता हृष्टा तुष्टा० यावत् फोटुम्निम्पुरुषान आज्ञाकारिणः पुरुषान् शब्दयति = आइयति, शब्दयित्वा =आहूय एव = पक्ष्यमाण प्रकारेणावादीत् - हे देवानुप्रियाः । ए खलु मम ल्ये नागयज्ञको भविष्यति, यावि भविस्सह, त इच्छामिणं सामी । तुभेहि अन्भणुन्नाया समाणी नागजन्न य गमित्त ) स्वामीन् ! फल नागमहोत्सव होगा- मैं कल नाग महोत्सव मनाऊँगी अतः आपसे आज्ञा लेने आई हैं अतः आप आज्ञा दे तो मैं कल नाग महोत्सव मनाने के लिये नाग गृह जाऊँ । हे स्वभिन् ! आप भी मेरे इस उत्सव में पधारें । - (तरण पडिबुद्धी पत्रमाचईए देवीए एयमट्ठ पडिसुणे ) पद्मावती देवी के इस कथन को सुनकर प्रतिबुद्धि राजा ने उस के प्रार्थना रूप अर्थ को स्वीकार कर लिया (तरण पउमावई पडिवुद्विणा रना अन्भनया तु जाच कोडुनि पुरिसे सहावेह ) इस के अनन्तर प्रतिबुद्धि राजा से आज्ञापित हुई वह पद्मावती देवी बहुत अधिक हर्षित एव सतुष्ट हुई । यावत् उस ने कौटुम्बिक पुरुषो को बुलाया ( सद्दावित्ता एव वासी एव खलु देवाणुपिया ! मम, कल्ल नागजण्णए भविस्सह, सामी' तुभेहिं अन्भणुन्नाया समाणी नागजम्न्नएय गमित्तए) હૈ સ્વામિન્ આવતી કાલે મારે ત્યા નાગ મહાત્સવ થશે હુ આવતી કાલે મહાત્સવ ઉજવવાની છુ એથી નાગ મહેાત્સવ ઉજવવાની તમારી પાસેથી આજ્ઞા મેળવવા આવી છુ તમારી આજ્ઞા થાય તે હું આવતી કાલે નાગ મહાત્સવ માણુવા નાગધર જાઉ. હે સ્વામિ ઉત્સવમાં પધારવા તમને પણ હું આમત્રણ આપું છુ 16 ( तएण पडिबुद्धि परमावईए देवीए एयमट्ठ पडिसुणेइ ) पद्मावती नु ક્શન સાભળીને પ્રતિબુદ્વ રાજાએ તેની વિનંતી સ્વીકારી લીધી तपण परमावई पडिबुद्धिणा रन्ना अमणुन्नाया हट्ठट्ठ जाव कोटु बियपुरिसे सद्दावेइ " પ્રતિબુદ્ધિ રાજા વર્ક આજ્ઞાંકિત થયેલી રાણી પદ્માવતી દેવી ખૂબજ તિ તેમજ સ તુષ્ટ થઈ ચાવત તેણે કૌટુંબિક પુરૂષાને ખેલાવ્યા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy