SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ २४६ माताधर्मकथाले तेन क्यापियन श्रीदाम काण्डेन घ्राणेन्द्रिय तर्पयन्त्यः दोहद - गर्भसद्भावनित मनोरथ · विणेति' विनयन्ति-परयन्ति । ता एव जनन्यो जगति भाग्यशालिन्यः प्रशसनीया धन्याय सन्तीत्ययः ।। ततस्तदनन्तर खलु- तस्याः प्रभारत्या देन्या इममेतप दोहद प्रादुर्भूत दृष्टा यथा सनिहिताः समीपस्थिता पानव्यन्तरादेवाः क्षिप्रमेव जलस्थलोत्पन्नानि यावदशाधवर्णानि = पश्चवर्णानि माल्यानि = पुष्पाणि कुम्भारशन कुम्भपरिमाणतः, भारामशच भारपरिमाणतच कुम्भस्य राज्ञो भाने सहरन्तिसमानयन्ति. । एकच ग्वल महत् श्रीदामकाण्ड यावद् मुञ्चत् उपनयन्ति-समीपे समानयन्ति । ततः खलु सा मभारती देवीगलस्थलज यावत्- यारच्छन्देनकी पूर्ति करती है (वे माताएँ धन्य हैं ऐसा सबंध यहा पर लगा लेना चाहिये) (तरण) इमके यार (तीसे पभारतीय देवी इमेयारूव दोहल पाउन्भूत पासित्ता अहासविरिया चाणमतरा देवा खिप्पामेव जलथग्य० जाव दसद्धवनमा कुभग्गसोय भारग्गसोय कुभगस्स रनो भवणसि साहरति) उस प्रभावती देवीके इस प्रकार के दोहलेको उत्पन्न हुआ देख कर के समीप में रहे हुए वानव्यन्तर देवोंने शीघ्र ही जल में और स्थल में उत्पन्न पचवर्ण के पुष्पो को कुभ परिमाण में और भारपरिमाण मे कुभक राजा के भवन पर लाकर रख दिया। (एग च ण मह सिरिदामगड जाच मुयत जाव उवणेति) और साथ मे एक बड़ा भारी श्रीदामकाण्ड भी कि जिसमे 'पाटल गुलाब શ્રી દામકાડ (સુ દરમાળાઓના સમૂહ ) ની સુવાસ અનુભવતી પિતાના ગર્ભ મરથ (દેહદ)ની પૂર્તિ કરે છે (ખરે ખર તે માતાએ ધન્ય છે ) (तएण ) त्या२ माह (तीसे पभावतीए देवीए इमेयारूवे दोहलं पाउन्भूत पासित्ता अहासमि हिया वाणमतरा देवा खिप्पामे जल थलय० जाव दसद्धवन्न मल्ल कुभगस्सा य भारगस्सो य कुभगरस्स रन्नो भवणसि साहरति) પ્રભાવતી દેવીના આ પ્રમાણેના દેહલાને ઉત્પન્ન થયેલે જાણીને પાસે રહેનારા વાન તર દેવોએ તરત જ જળ અને સ્થળમાં ઉત્પન્ન થયેલા પાચર ગના પુને કુભ પરિમાણમાં અને ભાર પરિમાણમાં કુભક રાજાના ભવન ઉપર લાવીને મૂકી દીધા (एगच प. मह सिरिदामगड जार मुयत जाव उवणे ति ) पावणे३ ને પુછે જેમાં ગૂંથેલા છે, અને જે નેત્રોને માટે સુખદ અને સ્પર્શ પણ જેને આનદ દાયક છે, અને જેમાથી મેર સુગ ધી પ્રસરી રહી છે એ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy