SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतापिणी टीका म० ८ महावलादिपराजचरित्रनिरूपणम् २६७ उभय मिल्लिा प्रथमपरिपटया १८७ सप्ताशीत्यधिकमेकशत दिनानि भवन्ति पारणक च सर्वा सर्वकामगुणित-सविकृतिक कुर्वन्ति-इत्यर्थः । एव खलु एपा क्षुद्रसिंहनिष्क्रीटितस्य तपः कर्मणः प्रथमा परिपाटी पद्भिर्मासैः सप्तभिचाहोरात्रैश्च यथामूत्र सूत्रोक्तविधिना यावद् आराधिता भवति । उक्तरीत्या क्षुद्रसिंह निष्क्रीडितस्य तपसः प्रथमाया परिपाटया सप्तरात्रिंदिवाधिकाः पणमासा भवन्ति पारण च विकृतिसहित भवति । इदमस्य तपस प्रथमपरिपाटीयन्त्रम् , एकमेव द्वितिय तृतीयचतुर्थ पदिपाटीनामपि यन्त्र पो यम् । श रा |३|४|५|४|६|५||६ | | १/२।१/३/२/४/३/५/४/६/५/७/६/८/७/९/८ तदनन्तर प्रथमपरिपाटीकरणानन्तर द्वितीयाया परिपाट्या चतुथै कुर्वन्ति, नवर विकृतिवर्ज पारयन्ति । पारण कुर्वन्ति, एव तृतीयाऽपि परिपाटी, नगर कर प्रथम परिपाटी में १८७, दिन हो जाते है। पारणा के दिन विगय सहित आहार लिया जाता है। इस प्रकार इस क्षुद्र सिंह निष्क्रीडित तप की प्रथम परिपाटी ६ मास ७ दिन रात तक सूत्रोक्त विधि के अनुसार आराधित होती है। इस तप की प्रथम परिपाटी का यन्त्र उपर सस्कृत टीका में दिया है । इसी तरह, द्वितीय, तृतीय, चतुर्थ परिपाटी काभी यत्र जानना चाहिये। (तयाणतर पारेति) जय प्रथम परिपाटी के अनुसार क्षुद्र सिंह निष्क्रीडित तप आरा धित हो चुकना है तब उसके बाद द्वितीय परिपटी में जो चतुर्थ भक्त की तपस्या करते ह वे विकृतिवर्ज आहार का पारणा करते है। આમ બનેને મરવાળો પ્રથમ પરિપાટીમાં ૧૮૭ દિવસ હોય છે પારણાના દિવસે વિગય સહિત બહાર કરવામાં આવે છે આ પ્રમાણે સુદ્રસિંહ નિષ્કીડિત તપની પ્રથમ પરિપાટી સૂક્ત વિધિ મુજબ છ માસ અને સાત દિવસ રાત સુધી આરાધિત હોય છે આ તપની પ્રથમ પરિપાટીનું યત્ર ઉપર સસ્કૃત ટીકામાં બતાવ્યા મુજબ છે આ પ્રમાણેજ દ્વિતીય, તતીય ચતુર્થ પરિપાટીના યત્ર વિશે પણ જાણવું જોઈએ (तयाण तर परिति) જ્યારે પ્રથમ પરિપાટી મુજબ ક્ષુદ્રસિંહ-નિષ્ક્રીડિત તપની આરાધના પૂરી થઈ જાય છે ત્યારે દ્વિતીય પરિપગમાં ચતુર્થ ભક્તની તપસ્યા કરનારા વિકૃતિ વર્ષ આહારના પારણા કરે છે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy