SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतयपिणी टो० अ० ८ महायलादि पराजस्वरूपनिरूपणम् २४९ राजानम् आपृच्छतिस्म । आपृच्छय स महावलो यारत् महद्धर्या महाद्युत्या पुरुष सहस्रवाहिनी शिविकामारा यावत् स्थविराणामन्तिके मजितः दीक्षा गृहीतवान् । एकादगाहानि-आचागद्गादीनि अधीतेस्म । बहुभिश्चतुर्थादि भक्तैः यावत् आत्मानं भावयन् विहरति आस्ते स्म । सू०३ ॥ मूलम्-तएण तेसि महब्बलपामोक्खाणं सत्तण्हं अणगाराण अन्नया कयाइ एगयओ सहियाण इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-जह अम्ह देवाणुप्पिया | एगे तवोकम्म उवसपजित्ताण विहरइ, तण्ण अम्हेहिं सव्वेहि तवोकम्म उपसपजित्ताणं विहरित्तएत्ति कटु अण्णमण्णस्न एयमट्ट पडिसुणेति, पडिसुणित्ता बहुहिं चउत्थ जाव विहरति, तऍण से महत्वले अणगारे इमेण कारणेण इस्थिणामगोय कम्म निव्वत्तिसु ॥ सू० ४॥ इर्पित एव सतुष्ट हुए। उसी समय उन ने कौटुम्बिक पुरूपों को बुलाया-धुलाकर बलभद्र कुमार का अभिषेक करवाया। इस तरह बलभद्र कुमार अव राज्य पद आसीन हो गया। महायल राजा ने बलभद्र से पूछा-पूछकर फिर वे पुरुष सहस्र वाहिनी शिविका पर आरूढ हो गये-और महाऋद्धि एव मरापति के साथ २ चलते हुए वेस्थविरों के पास उद्यान में आये। उन्हों ने सयम ले लिया। आचारांग आदि ११ अगों का अध्ययन क्यिा और चतुर्थभक्त आदि विविध प्रकार की तपस्याओ से अपने आत्मा को भाविन किया |सू०३॥ ને બેલાવ્યા અને બેલાવીને બલભદ્ર કુમાર રાજ્યાભિષેક કરાવડા આ રીતે બલભદ્ર કુમાર રાજ્યાસને બિરાજીત થઈ ગયા રાજા મહાબલે પ્રતા વિષે બલભદ્રને પૂછ્યું અને પૂછીને પુરુષ સહસ્ત્રાહિની પાલખી ઉપર બેસીને મહાદ્ધિ અને મહાવૃતિની સાથે શોભતા તેઓ ઉવાનમાં એ વિરની પાસે આવ્યા અને તેઓએ સયમ સ્વીકાર્યો તેમણે આચારગ વગેરે અગિયાર અગેનું અધ્યયન કર્યું અને ચતુર્થભન વગેરે અનેક પ્રકારની તપસ્યા એવા પિતાના આત્માને ભાવિત કર્યો છે. સૂત્ર “3”.
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy