SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतवपिणीटी० अ० ८ घलराजदीक्षाग्रहणादिनिरूपणम् मासादशतानि पञ्चशतवधूना निवासार्थ पञ्चशतानि प्रसादान् कारयतः। पञ्च शतदाय पञ्चशतप्रमितो दाय=योतुक · दहेज' इति भाषा प्रसिद्धः श्वसुरेण तस्मै महावलकुमाराय प्रदत्त इत्यर्थ । स महानलकुमारः यावद्-उपरि प्रासादे मानुष्यकान् कामभोगान् उपभुञ्जानः, विहरति आस्तेस्म. । अथ-थेरागमण' स्थविरागमनम्-तत्र वीतशोकाया नगयाँ स्थविराणामागमनमभूदित्यर्थः । ते स्थविराः इन्द्रकुम्भे-उद्रकुम्भनामके ' उज्जाणे' उद्याने 'समोसोदा' समत्रसृता:-अव:गृहमवगृह्यावस्थिता । परिपन्निर्गता-धीतशोकानगरी निवासीनो लोकाः स्थविराण चन्दनार्थ वहिनिःसता इत्यर्थ । चलोऽपि निर्गतःचलनामा नृपोऽपि नगर्या नि सृत । स्थविराणामन्ति के धर्म श्रुत्वा निशम्य, राना वलः प्रतिबुद्धः सन्ननादीदगेण्हावेंति) विवाह कर दिया । (पच पासायसया पचसयदाओ) और पाच सौ प्रासाद उन ५०० पाच सौ वधूओ के निवास के लिये बनवादिये । महाबल कुमारके लिये उसके श्वसुर ने ५०० प्रमाण दहेज दिया । अर्थात् दहेज में भी वस्तुए महाबल कुमारको मिली-वे सब ५०० ५०० सौ थी । (जाव विहरइ ) इस तरह वह महायल कुमार यावत् महलो के उपर रहता हुआ मनुष्य भव सबधी काम भोगों को भागने लगा (थेरागमण इदकुभे उज्जाणे समोसढा परिसा निग्गया यलो वि निग्गओ) वीतशोका नामकी उसनगरी में एक समय स्थविरो का आगमन हुआ वे सब वहा के इन्द्रकुभ नाम के उद्यान में मुनिप रपरा के अनुसार अवग्रह प्राप्तकर विराजमान हुए। नगरी के परिषद मुनि वदना के लिये अपने अपने घर से निकल कर उस उद्यान में आई । बल राजा भी आया । (धम्म सोच्चा निसम्म दाओ) सन पायसे! महेस ते पायसो नववधूनान वा भाटेबनावी દીધા મહાબલ કુમારના સસરાએ પાચ પ્રમાણા દેજ આપ્યું એટલે કે મહાબલકુમારને દેજમાં જેટલી વસ્તુઓ મળી તે તમામ પાચસોની સંખ્યાपाणी ती (जार विहाइ) मा प्रमाणे + मुमार 'यात'मधा भई લેમાં રહીને મનુષ્ય ભવના બધા ભેગો ભોગવવા લાગ્યા (थेरागमण इदकुभे उज्जाणे समोसहा परिसा निग्गया बलो विनिग्गओ) એક વખતે વીતશેક નામની તે નગરીમા સ્થવિરેનુ આગમન થયું તેઓ બધા ત્યાના ઈન્દ્રકુ ભના ઉદ્યાનમાં મુનિ પર પરાને અનુસરતા અવગ્રહ મેળવીને વિરાજમાન થયા નાગરિકની પરિષદ પિત પિત્તાના ઘેરથી નીકળીને મુનિજનની વદના માટે ઉઘામમા આવી બલરાજા પણ ત્યા આવ્યા,
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy