SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ rantarati ीका अ० ५ चलराजचरितनिरूपणम् मिना यावत् - सिद्धिगतिनामधेय स्थान समाप्तेन सप्तमस्य ज्ञाताध्ययनस्याय मर्थः मज्ञप्तः, अष्टमस्य खलु हे भदन्त । कोऽर्थ प्रज्ञप्तः ? 1 एव श्रीजम्नू स्वामिना पृष्ठः श्री सुधर्मास्वामी त कथयति- ' एव खलु जम्बू इत्यादि । एव खलु हे जम्बू' ' तस्मिन् समये - इहैव जम्बद्वीपे द्वीपे मध्य जम्बू द्वीपे महाविदेहे वर्षे महाविदेहनाम के क्षेत्रे मन्दरस्य पर्वतस्य- मेरु गिरेः 'पच्चत्थि मेण पश्विमे पश्चिमाया दिशि ' निसदस्स ' निपधस्य = निपधपर्वतस्य ' वामहरप aaree / afarपर्वतस्य ' उत्तरेण ' उत्तरस्मिन् उत्तरस्या दिशि सीयोयाए महाण ए' शीतोदाया महानया. ' दाहिणे' दक्षिणे दक्षिणस्या दिशि सुसाव अट्ठे पण्णत्ते) श्रमण भगवान् महावीरने कि जो मोक्षको प्राप्त हो चुके है सातवें ज्ञाता ययन का यह पूर्वोक्त अर्थ प्ररूपित किया है तो हे भक्त उन्होंने आठवे ज्ञाताध्ययन का क्या भाव प्ररूपित किया है । (एव खलु जबू तेण कालेन तेण समरण इहेवजवू द्दीवे दीवे महाविदेहे वासे मदरम्स पव्वयस्स पच्चत्थिमेण निसदस्स वासहर पच्चयस्स उत्तरेण सीयोयाए माणइए दाहिणेण सुहावहस्स वक्खारव्वयस्स पच्चत्थिमेण पच्चत्थि मलवणसमुहस्स पुरत्यिमेण एत्वण सलिलावड नाम विजए पन्नत्ते ) इस प्रकार जब स्वामी के द्वारा पूछे गये श्री सुधर्मास्वामी उनसे कहते हैं है जबू | तुम्हारे प्रश्न का उत्तर इसप्रकार है उस काल में और उस समय मे इस जबूद्वीप नामके द्वीप में स्थित महाविदेह नामका क्षेत्र में सुमेरुपर्वत की पश्चिमदिशा में, निषधर्वत की उत्तरदिशा में शीतोदा म ܕ 4 २३७ મોક્ષ પામેલા શ્રમણ ભગવાન મહાવીરે સાતમા જ્ઞાતાધ્યયનને પ્રતિ રીતે અથ સ્પષ્ટ કર્યો છે તે હે ભદતા તેમણે આઠમા જ્ઞાતામ્યયનના શા અથ નિરૂપિત કર્યો છે ( एव खलु जत्रू तेण कालेन तेण समएण इहेव जनू दीवे दीवे महानिदे वासे मदरस्स पव्वयस्स पच्चत्थिमेण निसस्स नाहरपव्वयस्स उत्तरेण सीयो महादाहिणे पण सुहाबहस्स वक्खारपन्त्रयस्त पन्चत्थिमेण पञ्चत्थिमलत्र समुदस्स पुरत्थिमेण एह्थण सलिलावइ नाम विजए पन्नत्ते ) શ્રી સુધર્મસ્વામી જમ્મૂ સ્વામીને જવાબ આપતા કહે છે કે હું જબૂ તમારા પ્રશ્નનના ઉત્તર આ પ્રમાણે છે કે-તે કાળે અને તે સમયે આ જમ્મૂ દ્વીપ નામે દ્વીપમા ન્ધિત મહાવિદેહ નામે ક્ષેત્રમા સુમેરુપર્વતની પશ્ચિમદિશામા નિષિદ્મપર્વતની ઉત્તર દિશામા, મહાનદી શીતેાદાની દક્ષિણે, સુખાત્પાદક વક્ષ‹ાર પતની પશ્ચિમે, પશ્ચિમ લવણુ મમુદ્રની પૂર્વદિશામા સલિલાવતી નામે વિજય છે પશ્ચિમ સમુદ્રમા મળનારી મહાનદી શીતેાદાની દક્ષિણ દિશામા સલિલા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy