SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ = भनगारधर्मामृतवरिणी टीका भ० ७ धन्यसार्थवाहचरितनिरूपणम् २२९ पश्च शाल्यक्षतान् पिडिणिज्जाएमि' प्रनिनिर्यातयामि भतिसमर्पयामि । ततः खलु स धन्यः सार्थवाही रोहिणीमेवमवदत्- कथ खलु हे पुत्रि ! व मम तान् पञ्च शाल्यक्षतान् शरटीशाकटेन 'पडिणिज्जाइस्ससि' प्रतिनिर्यातयिष्यसि प्रतिसमर्पयिष्यसि ? ततः खलु सा रोहिणी धन्य सायगाहमेवमवदत्-एव खलु हे तात! यूयम् इतः पञ्चमे सवत्सरे-अस्य त्रिज्ञातिप्रभृतेः पुरतः सरक्षणार्थ सगोपनार्थ पञ्च शाल्यक्षतान् मह्य दत्तवन्तः, तान् गृहीत्वा मया चिन्तितम्-अत्रकेनापि वाकर यहा ला सकू-और आपको पीछे वापिस करसके (तएण से धण्णे रोहिणि एव वयासी) रोरिणिका की इस प्रकार बात सुनकर धन्यसार्थवाहने उससे ऐसा कहा-(कह ण पुत्ता! तुम मम ते पच सालि अक्खए सगडी सागडेण निजाइस्ससि) पुत्रि किस तरह तुम मुझे वे पाच शालि अक्षत शकटी और शकट समूह में भरने लायक कर पीछे वापिस देना चाह रही हो? (तएण सा गहिणि धण्ण एव वयासी-एव खल ताओ! तुम्भे इओ पचमे सवच्छरे इमरस मित्त० जाव ववे कुभसया जाया-तेणेच कमेण एव खलु ताओ। तुम्भे ते पच सालि अक्खए सगडी सागडेण निजाएमि) धन्यसार्थवाह का ऐसा करना सुन कर रोहिगिका ने कहा-तात ओजसे पांचवें वर्ष में आपने मुझे मित्र ज्ञाति आदिपरिजनों के समक्ष बुला कर५ पाच शालि अक्षत दिये थे और उनके सरक्षण सवर्धन आदि विषय में आपने शिक्षा की थी। मापी शर्ड (तरण से धण्णे रोहिणि एव वयासी) डिएानी मारीत વાત સાભળીને ધન્યસાર્થવાહ તેને આ પ્રમાણે કહ્યું (कहण पुत्ता । तुम ते पचसालि अक्खए सगडीसागडेण निज्जाइस्ससि) હે પુત્રી ! મે આપેલા પાચ શાલિકને તમે નાની મોટી ઘણું ગાડી એમા ભરાવાને કેવી રીતે આપવા માગે છે ( तएण सा रोहिणी धण्ण एव वयामी -एव खलु ताओ ! तुम्भे इओ पचमे समच्छरे इमम मित्त जार वह कुमपया जाया तेणे कमेण एव खलु ताओ तुम्भे ते पवपालि अवर सगडी सागडेग निनाएमि) ધન્યસાર્થવાહનું કથન સાભળીને હિણિકાએ તેમને કહ્યું- હે તાત ! આ જથી પાંચ વર્ષ પહેલા મિત્રજ્ઞાતિ વગેરે પરિજને ની સામે મને બોલાવીને તમે પાચ પાલિકણે આપ્યા હતા અને આપતી વખતે તમે તેમના સંરક્ષણ આ વર્ધન વગેરેની બાબતમાં સૂચન કર્યા હતા તમારી પાસેથી શાલિકણે લઈને મે આમ વિચાર કર્યો કે આ પાચ શાલિકણે તાતે આપ્યા છે અને તેમના સ રક્ષણ તવા સવર્ધન વિષે જે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy