SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पाताधर्मकथा श्रीवर्धमानस्वामीमाह- एसमेन हे श्रमणाः ! अयुग्मन्तः । योऽस्माकं निर्गन्यो वा निग्रन्थीवा यारत्मानितः सन् विहरति यदि पन च तस्य महानतानि उजिम तानि परित्यक्तानि भान्ति तर्हि स खलु इह भवे एर बहना श्रमगाना४चतुर्विधसड्डस्य हीर नीयः,निन्दनीयः, गहणीयः,यावत् चातुरन्तससारवान्तारमनुपर्यटिप्यति यथा सा उज्झिना । एव भोगवतिकाऽपि भोगपतिकानाम्नी शाल्यक्षतमक्षिका द्वितीया पुत्रवधू रपि । नवर-विशेषस्त्वयम् तामोगरतिकातस्य-निजस्य कुलगृहस्य यारत् 'कडंति यच ' पण्डन्तिकाम्-उखादी तण्डुलादीना तुपापसारणार्थ मुशलादिनाऽवघा तिनीम्, 'कुट्टयतियच' अट्टयन्तिका-तिलादिचूर्णकारिमाम् , 'पीसतिय च' "पेपयतिमा-घरट्टादौ गोघूमादीना पेपणकारिकाम् , 'स्थतियच ' रुन्धयन्तिको (एवामेव समणाउसो जो अम्द निग्गयो वा निग्गयी वा जाचे पन्वइए पच य से महव्ययाइ उझिपोइ भनि, से ण इहमवे चेबरण समणाणे ४ जाव अणुपरियहिस्सट जहा सा उमिया) श्री वर्धमान स्वामी इसका उपसहार करते हुए करते है कि हे आयुष्मत श्रमणो ! जो हमारा निर्ग्रन्थ'अथवा निर्घन्धी साध्वीजन दीक्षा सयम लेते समय पचमहोवत लेते हैं और यदि वह अपने महावतों का परित्याग कर देता है तो वह उज्झिता की तरह इस भव में ही अनेक श्रमणजनों के द्वारा तथो चतुर्विध सघ के द्वारा हीलनीय होता है, निंदनीय होता है, गर्हणीय होता है-यावत् वह चतुर्गतिरूप इस संसार में परिभ्रमण करता रहता है । ( एव भोगवइया वि' नवर जाव कडतिय च, कुह तिय च' पीसतिय च, एव रुधतिय च, रध तिय परिवेसतिय परिभाय ( एवामेव समणा उसो जो अम्ह निग्गयो वा निग्गयीवा जाव पवइए पच यसे महन्बयाइ उझियाइ भति, सेण इहभवें चेत्र वहूग समगाण ४ जाव अणुपरियटिस्सइ जहा सा उज्झिया) શ્રી વર્ધમાન સ્વામી આવિષે ઉપસ હાર કરતા કહે છે કે તે આયુમત શ્રમણ ! અમારા જે કઈ નિગ્રંથ કે નિર્ચ થી સાધ્વીજન દીક્ષા સયમ લેવાના વખતે પાચ મહાવ્રતે સ્વીકારે છે અને ભવિષ્યમાં સ્વીકારેલા તે મહાત્રને ને પરિત્યાગ કરે છે તે તે ઉજિઝતા ની જેમજ આ ભવમા ઘણા શ્રમણે વડે તેરજ ચતુર્વિધ સંઘ વડે હલનીય હોય છે, નિંદનીય હોય છે, ગહણીય હોય છે-થાવત–તે ચતુર્ગનિ વાળા આ સંસારમાં પરિભ્રમણ કરતું રહે છે __ (एव भोगवइयावि, नवर जाव कडतिय च कुट्टयतियच पीसतियच, एवं
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy