SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ हाताधर्म कथा पितेन गुरूपदिष्टेन, प्रगृहीतेन तीर्थकरैरङ्गीकृतेन जनपदविहारेण विहरिष्यति सो ऽनगारश्चतुर्विधसयस्यार्चनीयो चन्दनीयोभूत्वा यावत् ससारस्थान्त कृत्या मोक्षगामी भविष्यति ॥ एव खलु जम्मूः । श्रमणेन भगवता महागीरेण यावत् समाप्तेन सिद्विगति गतेन पञ्चमस्य ज्ञाताध्ययनस्यायमय: उक्तरूपोऽर्थ प्रज्ञा कथित । इति अवी मि-अस्य व्याख्यापूर्वपत् ॥ जो मोसन्नो य पासयो कुमीओ वि पमायो । सवेगा उज्जभो होडमा सिद्वो सो शैली जहा ॥ १ ॥ छाया-योऽवसन्नश्च पार्धस्थः कुशीनोऽपि प्रमादतः। सवेगादुद्यतश्चेत् स्याव पिद्धोऽमौ शैल को यया ॥ १ ॥ ३५ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशमापाकलिवकलितक लापालापक-मविशुद्धगयपद्यनैकग्रन्यनिर्मापक-यादिमानमर्दक-श्रीशाहूछ त्रपतिकोल्हापुररानमदत्त-'जैनशास्त्राचार्य' पदभूपित-कोल्हापुरराज गुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलालप्रतिविरचिताया 'ज्ञाताधर्मकथा' सूत्रस्थानगारधर्मामृतव पिण्याख्याया व्याख्याया पश्चमम-ययन सपूर्णम् ॥ का परित्याग कर सोद्यम प्रदत्त-तीर्थ करानुजापित-गुरूपदिष्ट और प्रगृहीत-तीर्थ करों द्वारा अगीकृत किये गये ऐसे जनपद विहार से युक्त होगा वह अनगार चतुर्विध सघका अर्चनीय वदनीय होकर यावत् ससार का अन्त कर मोक्ष गामी होगा। (एव खलु जबू ! समणेण भगया महावीरेण जाव सपत्ते ण पंचमस्स णायन्झयगस्त अयमद्दे पपगत्तेत्तिमि ) इस प्रकार हे जम्बू! श्रमण भगवान् महावीर ने जो कि सिद्धगति को प्राप्त कर चुके हैं इस पाच वे ज्ञाताध्ययन का यह पूर्वोक्त रूप अर्थ प्रज्ञप्त किया है। ऐसा मे कहता हूँ" इति ब्रवीमि " इन पदों की व्याख्या पहिले की ગુરૂ પદિષ્ટ અને પ્રગ્રહીત તેમજ તીર્થ કરે દ્વારા સ્વીકૃત એવા જનપદ વિહારથી યુક્ત થશે તે અનગાર ચતુર્વિધ સઘને અનીય, વદીય થઈને યાવત, સસારને અત કરીને મોક્ષપદ મેળવશે एव खलु जवू ! समणेण भगवया महावीरेण जाध सपत्ते ण प चमस्स णाय झयणास अयमद्धे पण्णत्ते तिबेमि) मारीत ! सि०५ गति पामेवा ભગવાન મહાવીરે આ જ્ઞ તા અવ્યયનના પાચમા અધ્યયનને અર્થ પ્રજ્ઞસ त्या के माम तने राई छु ' इति विमि " भी पहनी व्याया
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy