SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अमगारधर्मामृतधषिणोटी० अ० ५ शैलकराजऋषिचरितनिरूपणम् ११ मूलम्-एवामेव समणाउसो जो अम्हं निग्गथो वा निग्गंथी वा आयरिय उवज्झायाण अंतिए पवइए समाणे ओसन्ने जाव सथारए पमत्ते विहरइ, से ण इहलोए चेव वहणं समणाण ४ हीलणिज्जे ससारो भाणियव्वो ॥ सू० ३३ ॥ टीका-'एवामेव' इत्यादि-एवमेन अनेन प्रकारेणैव यथा शैलको रानपिः प्रमादी जातस्तथैव हे श्रमणा आयुष्मन्तः ! योऽस्माक निग्रंथो वा निर्ग्रन्थी वा आचर्योपा न्यायानामन्तिके समीपे प्राजितः गृहीतप्रव्रज्यः सन् अबसन्न यावत्-सस्तारकेअत्र यावच्छन्देन-अवसननिहारी, पार्थस्थः पार्थास्थविहारी, कुशील कुशीलविहारी प्रमत्तः ससक्तः ऋतुबद्धपीठफलकशग्या' इत्यतः पाठ' सगृह्यते । एव चावसन्नत्यादि विशिष्ट सन् ऋतुपद्धपीठफल मशग्यासस्तारके प्रमत्तः-प्रमादीभूत्वा विहरति अवतिष्ठते, स खलु इह लोके चैव बहूना अमणाना४ श्रमणीना श्रावकाणा श्राविकाणा 'एवामेव समणाउसो' इत्यादि । टीकार्थ-( एवामेव ) जिस तरह शैलक राजऋषि प्रमादी हुवे उसी तरह ( समणाउसो) हे आयुष्मन्त श्रमणो ! (जो अम्ह निग्गंथो वा निग्गथी वा आयरिय उवज्झयाण अतिए पव्वइए समाणे ओसन्ने जाव सथोरण पमत्ते विदरइ इह लोग चेव बहण समणाण ४ हीलणिज्जे ससोरो भाणिययो) जो कोई हमारा निर्ग्रन्थ वा निर्ग्रन्थी जन आचार्य , उपाध्याय के पास प्रत्रजित होता हुआ अवसन्न धन जाता है यावत् ऋतु घद्ध पीठ फलकशग्या सस्तारक मे प्रमत्त होकर बैठा रहता है वह इस लोक में अनेक श्रमण,श्रमणी श्रावक,श्राविकाओ द्वारा हीलनीय होता (एवामेव समणाउसो) त्या Ashथ-(एवामेव) रेभ शैल४२।१ *षि प्रमाश थयातम (समणासो) 3 मायुष्मन्त श्रभो ! (जो अम्ह निगगथोवा निग्गीवो आयरिय उवज्झयाण अतिए पवइए समाणे ओसन्ने जाव सथारए पमत्ते विहाइ इह लोए चेव वहूर्ण समाणाण ४ हील णिज्जे ससारो भाणियव्वो) अ सभा नि નિર્ચ થી જન આચાર્ય ઉપાધ્યાયની પાસે પ્રવ્રુજિત થઈને અવસન્ન થઈ જાય છે યાવત્ ઋતુ બદ્ર પી. ફલક રાવ્યા સસ્તારકમાં પ્રમત્ત થઈને બેસી રહે છે તે આ લેકમા ઘણા શ્રમણે શમણીઓ અને શ્રાવક શ્રાવિકાઓ દ્વારા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy